SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अंथ सटीकामरकोशस्य द्वितीयं कांडम्. वर्गाः पृथ्वीपुरक्ष्माभृद्धनौषधिमृगादिभिः॥ नृब्रह्मक्षत्रविशूद्वैः सांगोपांगैरिहोदिताः॥१॥ भूभृमिरचलाऽनंता रसा विश्वंभरा स्थिरा ॥ धरा धरित्री धरणिः क्षोणिा काश्यपी क्षितिः ॥२॥ सर्वसहा वसुमती वसुधोर्वी वसुंधरा ॥ गोत्रा कुः पृथिवी पृथ्वी क्ष्मा ऽवनिर्मेदिनी मही ॥३॥ "विपुला गव्हरी धात्री गौरिला कुंभिनी क्षमा ॥ भूतधात्री रत्नगर्भा जगती सागरांबरा ॥१॥" श्रीगणेशाय नमः ॥ ॥ वर्ग इति । इह वक्ष्यमाणे ऽस्मिन्कांडे अंगैर्मृच्छाखानगरादिभिरुपांगैम॒त्सावेशादिभिः सहितैः पृथ्वीपुरादिशब्दवर्गा उदिताः । वक्तुमारब्धा इत्यर्थः । तत्र क्ष्माभृच्छैलः । मृगादिभिरित्यादिशब्देन पक्षिणां ग्रहः । "यद्वा मृगानत्ति पुनः पुनः स मृगादी सिंहः । अस्मिन्नर्थे ताच्छील्ये णिनिः" ॥१॥ भूः भूमिः अचला न चलतीत्यचला । अथवा अचलाः पर्वताः संति अस्याम् । भर्श आद्यच् । अनंता रसा विश्वंभरा स्थिरा धरा धरित्री धरणिः क्षोणिः “ क्षोणी क्षौणिः क्षोणी" ज्या काश्यपी क्षितिः ॥२॥ सर्वसहा वसुमती वसुधा उर्वी वसुंधरा गोत्रा कुः पृथिवी । “ पृथवी । पृथवी पृथिवी पृथ्वीति शब्दार्णवः।" पृथ्वी क्ष्मा अवनिः “भवनी" मेदिनी मही "महिः” इति सप्तविंशति मामि भूमेः । अत्र भूमी धरणीत्यादयो जीपंता अपि । कृदिकारादक्तिन इति गणसूत्रात् ॥ ३ ॥ "विपुलेत्येकादश भूमेश्च ।" मृत् मृत्तिका । मृदस्तिकन् द्वे मृदः । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy