SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०] www.kobatirth.org प्रथर्म कांडम्. संवर्तिका नवदलं बीजकोशो वराटकः ॥ ४३ ॥ इति वारिवर्गः ॥ ५ ॥ Acharya Shri Kailashsagarsuri Gyanmandir उक्तं स्वयम दिक्कालधीशब्दादि सनाट्यकम् ॥ पातालभोगि नरकं वारि चैषां च संगतम् ॥ १ ॥ इत्यमरसिंहकृतौ नामलिंगानुशासने ॥ स्वरादिकांडः प्रथमः सांग एव समर्थितः ॥ २ ॥ इति सटीक मरकोशस्य प्रथमं कांडं समाप्तम् ॥ पद्मादीनां नवपत्रस्य | बीजकोशः वराटकः । वराटकः पद्मबीजकोशे रज्जौ कपद इति कोशांतरम् । द्वे बीजकोशस्य । बीजानां कमलाक्षाणां कोशः पात्रं अथवा आधारः बीजकोशः ॥ ४३ ॥ इति वारिवर्गः ॥ ६ ॥ उक्तान् वर्गान् संप्रहेणोपसंहरति उक्तमिति । मया स्वव्यमादिकमुक्तम् । शब्दादीति रसगंधादिग्रहणार्थ - मादिशब्दः । एषां स्वर्गादीनां संगतं संबंधवशात्प्राप्तं देवासुरमेघादिकं तश्चोक्तम् ॥१॥ इतीति । एवममरसिंहस्य कृतौ नाम्नां लिंगानां चानुशासने स्वरादिशब्दानां कांड: समूहः सांगः अंगोपांगसहितः प्रथमः समर्थितः कथितः ॥ १ ॥ श्रीमत्यमरविdh महेश्वरेण विरचिते एवं प्रथमः स्वरादिकांडः समाप्तः || 89 || &9 11 & 11 For Private And Personal ६५
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy