SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३७६ सटीकामरकोशस्य लिंगादिसंग्रहवर्ग:५] इत्यमरसिंहकृतौ नामलिंगानुशासने ॥ .. सामान्यकांडस्तृतीयः सांग एव समर्थितः॥ १७॥ दिकं शिष्टानां महाकवीनां भाष्यकारादीनां प्रयोगतो ज्ञेयम् । यद्वा अनुक्तं शब्दलिंगं शिष्टप्रयोगतो बोद्धव्यम् । लिंगमशिष्यं लोकाश्रयत्वालिंगस्येति भाष्योक्तरित्यर्थः । तदशिष्यं संज्ञाप्रमाणत्वादित्यादि सूत्रप्रत्याख्यानावसरे भाष्यकारेणोक्तम् ॥ ४६ ॥ उक्तमुपसंहरति । इतीति । इत्येवंप्रकारेणामरसिंहस्य कृतौ नामलिंगशाले सामान्यनामा तृतीयः कांडः प्रस्तावो वर्गसमूहो वा अंगैः सहितः समर्थितो निरूपित इत्यर्थः ॥ ४७ ॥ इंद्रश्चंद्रः काशकृत्स्नापिशलीशाकटायनः ॥ पाणिन्यमरजैनेंद्रा जयंत्यष्टादिशब्दिकाः॥ ॥ श्रीमत्यमरविवेके महेश्वरेण विरचित इत्थं सामान्यकांड एषों ऽतिमः समाप्तः ॥ अमरकोशः समाप्तः॥ अमरकोशतृतीयकांडस्य वर्गानुक्रमेण श्लोकसंख्याः वर्गाकाः वर्गनामानि. मूलश्लोकाः क्षेपकश्लोकाः ११२।। . मूलश्लोकाः क्षेपकश्लोकाः . ४८० एवं १ विशेष्यनिघ्नवर्ग:. २ संकीर्णवर्गः ३ नानार्थवर्गः ............... ४ अव्ययवर्गः .......... ५ लिंगादिसंग्रहवर्गः ........... २५५॥ . . . . . For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy