SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३६६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [लिंगादिसंग्रह वर्गः शीतोष्ण मांसरुधिरमुखाक्षिद्रविणं बलम् ।। २२ ।। फॅलहेमशुल्व लोह सुखदुःखशुभाशुभम् ॥ जलपुष्पाणि लवणं व्यंजनान्यनुलेपनम् || २३ | कोट्याः शतादिसंख्याऽन्या वा लक्षा नियुतं च तत् ॥ स्त्राभरणादिसंग्रहः । खमिंद्रियं व्योम च । तद्यथा । छिद्रं नभः वियत् इत्यादि । अरण्यं विपिनं काननमित्यादि । पर्णं पत्रं दलम् । “पर्णं पत्रे किंशुके चेति मेदिनी । " श्वभ्रं तु पातालमित्यादि । हिमं तु प्रालेयमित्यादि । "हिमं तुषार मलयोद्भवयोः स्यान्नपुंसकमिति मेदिनी ।" उदकं तु जलं नीरम् । शीतंशीतलमित्यादि । उष्णं तिग्ममित्यादि । शीतोष्णं गुणे क्लीवं तद्वति त्रिषु । " शीतं हिमगुणे क्लीबं शीतलालसयोस्त्रिविति मेदिनी । उष्णो ग्रीष्मे पुमान्दक्षाशी तयोरन्यलिंगक इति मेदिनी ।" मांसं पिशितं तरसमित्यादि । रुधिरं शोणितं रक्तम् । “ रुधिरों ऽगारके पुंसि क्लीबं तु कुंकुमासृजोरिति मेदिनी ।” मुखं तु वदनं वक्रम् । “ मुखं निःसरणे व प्रारंभोपाययोरपि । संध्यंतरे नाटकादेः शब्दे ऽपि च नपुंसकमिति मेदिनी । " अक्षि तु नयनं नेत्रम् | द्रविणं धनमित्यादि । " द्रविणं कांचने धने । पराक्रमे बले ऽपि स्यादिति हैम: । " बलशब्देन शक्तिसैन्यग्रहणम् । शक्तौ यथा । बलं शुष्ममित्यादि । सैन्यं चक्रमित्यादि ॥ २२ ॥ फलं फलमात्रं कपित्थमित्यादि । 'हलमित्यपि कचित्पाठः । " हेम सुवर्ण कनकमित्यादि । शुल्वं ताम्रमित्यादि । " शुल्वं ताम्रे यज्ञकर्मण्याचा जलसन्निधाविति मेदिनी । लोहं कालायसमित्यादि । सुखं शर्म शातमित्यादि । दुःखं तु कृछ्रं कष्टम् । शुभं कल्याणं कुशलमित्यादि । अशुभमकल्याणमित्यादि । जलपुष्पाणि । कुमुदकमल कल्हारोत्पलादीनि । लवणं सैंधवमित्यादि । व्यंजनं तेमनं निष्ठानमित्यादि । " व्यंजनं श्मश्रुचिह्नयोः | तेमने ऽवयवें ऽकादाविति हैमः ।" व्यंजनविशेषाणामपि दधितकादीनां ग्रहणम् । अनुलेपनं कुंकुमादि । अत्र बाधितादन्यत् इति किम् । आकाशो विहाया द्यौः । अटवअरण्यानीत्यादिकम् । 1 एवमन्यदप्यूह्यम् ॥ २३ ॥ कोटया अन्या कोटिशब्दं विना या शतादिसंख्या सा क्ली स्यात् । लक्षाशब्दो वा क्लीवे । पक्षे स्त्रियाम् । लक्षान पुंसि संख्यायां क्लीबं व्याजशरव्ययोरिति मेदिनी । तदिति लक्षस्य पर्यायो नियुतमित्यर्थः । उदाहरणं च । नियुतं शतं सहस्रमयुतमित्यादि । " शतं सहस्रमयुतं नियुतं प्रयुतं 66 77 66 "" For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy