SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३५६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [लिंगादिसंग्रह वर्गः सलिंगशास्त्रैः सन्नादिकृत्तद्धितसमासजैः ॥ अनुक्तैः संग्रहे लिंगं संकीर्णवदिहोन्नयेत् ॥ १ ॥ लिंगशेषविधिर्व्यापी विशेषैर्यद्यबाधितः ॥ स्त्रियामीदृहिरामैकाच् सयोनिप्राणिनाम च ॥ २ ॥ नाम विद्युन्निशावलीवीणादिग्भूनदीन्हियाम् ॥ अथ लिंग संग्रह वर्गमाह ॥ सलिंगशास्त्रैः पाणिन्याद्युक्तलिंगानुशासन सहितैः सन्नादिप्रत्ययजैश्चिकीर्षादिशब्दैः कृज्जैः श्वपाकादिभिः तद्धितप्रत्ययजैः अणाद्यंतैः समासजैरदंतोत्तरपदो द्विगुरित्यादिनोक्तैः बाहुल्येन पूर्वमनुक्तैः शब्दैरयं संग्रहः क्रियत इति शेषः । इहास्मिन्संग्रहवर्गे लिंगमुन्नयेदूहेत् । कथमित्याकांक्षायां संकीर्णवदिति । यथा संकीर्णवर्गे प्रकृत्यादिभिरुन्नेयं तथात्राप्युन्नयेत् । तत्र प्रकृत्यर्थेन यथा । अर्धर्चाः पुंसि चेति । प्रत्ययार्थेन यथा । स्त्रियां क्तिन् । प्रकृतिप्रत्ययार्थाद्यैरित्याद्यशब्दात्क्रियाविशेषणानां नपुंसकत्वं एकत्वं च यथा । शोभनं पचतीत्यादि ॥ १॥ सन्नादिकृत्तद्धितसमासजविषयं पूर्वोक्तशब्दलिंगादन्यलिंगं लिंगशेषः तस्य विधिः व्यापी स्वविषयस्य व्यापको भवति । यदि प्रागुक्तैरिहोक्तैश्च विशेषविधिभिः न बाधितः स्यात् तव व्यापी भवेदित्यर्थः । एतेनास्य लिंगविशेषविधेरुत्सर्गभूतस्य स्वर्गादिवर्गा अपवादा वेदितव्याः । तत्र प्रागुक्तानां विशेषाणां पुनरुक्तिदोषप्रसंगाद्विस्तरभयाच्च नपुनरिह विधानम् । तथा हि । स्वर्गपर्याय इह पुंसि वक्ष्यते । तस्य द्योदिवौ द्वे स्त्रियां कीबे त्रिविष्टपमिति पूर्वोक्तमपवादः । नीप्रभृतीनां तु कृतः कर्तरीत्यादिना वक्ष्यते । यद्यपि पूर्वलिंगमुक्तं तथाप्यप्राप्तप्रापणार्थतया लिंगानुशासनमिहापि प्रधानमेव । स्त्रियामित्यधिकारो ऽयं मसीशब्दपर्यंतं ज्ञेयः । ईदूतौ ईकारोकारौ विरामौ अवसानस्थौ यस्य तदीदृद्विरामं तच्च तदेकाच्च ईदूद्विरामैकाच् । ईदंतम्देतं वा यदेकस्वरं शब्दरूपं तत्स्त्रियामित्यर्थः। यथा । धीः श्रीः भूः भ्रूः । नयतीति नीरित्यादौ कृतः कर्तरीति बाधितत्वाद्वाच्यलिंगत्वम् । योनिर्भगं तत्सहितानां प्राणिनां नाम स्त्रियाम् । यथा । माता दुहिता धेनुरित्यादि । दारशब्दादौ तु दाराः पुंभूनीति बाधकं प्रागुक्तम् । कलत्रशब्दस्य कलत्रं श्रोणिभार्ययोरिति क्लीवपाठो बाधकः । एवमुन्नेयमन्यत्रापि ॥ २ ॥ विद्युदादिन्हीपर्यंतानां अष्टानां यन्नाम तत्स्त्रियाम् । यथा । विद्युत् तडित् रात्रिः रजनिः वल्ली व्रततिः वीरुतू वीणा विपंचीत्यादि । " वीणा For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy