SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नानार्थवर्गः देवभेदे ऽनले रश्मौ वस रत्ने धने वसु ॥ विष्णौ च वेधाःस्त्री त्वाशीहिताशंसाहिदंष्ट्रयोः ॥२२७॥ लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च ॥ प्रसरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते ॥ २२८॥ ज्वालाभासौ न पुंस्पर्चियोतिर्भद्योतदृष्टिषु ॥ पापापराधयोरागः खगवाल्यादिनोर्वयः ॥ २२९ ॥ तेजःपुरीषयोर्वक़ महस्तूत्सवतेजसोः॥ रजो गुणे च स्त्रीपुष्प राहो ध्वांते गुणे तमः॥ २३० ॥ देवभेदाग्निभायोक्रबकराजसु । क्लीबं वृद्ध्यौषधे श्यालरैरत्नमधुरे त्रिष्विति मेदिनी।" चकाराद्विरिंचो ऽपि वेधाः । “वेधा धातृज्ञविष्णुष्विति हैमः ।" हितस्याशंसा हिताशंसा । अहेः सर्पस्य दंष्ट्रा च तयोराशीरिति सांतं नाम वर्तते । “तत्स्त्रियाम् ।" आशीरुरगदंष्ट्रायां प्रियवाक्याभिलाषयोरिति कोशांतरम् ॥ २२७ ॥ प्रार्थना याच्या । औत्सुक्यमुद्युक्तता । उभे लालसे । "तृष्णातिरके च लालसा । लालसौत्सुक्यतृष्णातिरेकयाच्ञासु च द्वयोरिति मेदिनी।"चशब्दाद्वधे ऽपि हिंसा आदिना वृत्तिनाशादिकर्म । अश्वा वडवा । जनन्यामपि प्रसूः । “ प्रसूरवाजनन्योश्च कंदलीवीरुधाः स्त्रियामिति मेदिनी ।" रोदसी रोदस्यौ इति सांतद्विवचनांते स्यालामेकयोक्त्या भूमिद्यावौ द्वे अप्युच्येते । पृथगपि प्रयोगोऽस्ति । यदुक्तम् । रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् । सहप्रयोगे ऽप्यन यो रोदस्यावपि रोदसी इति । " रोदसीत्यव्ययमप्यस्ति । यदुक्तम् । द्यावापृथिव्यौ रोदस्यौ रोदसी रोदसीति चेति" ॥ २२८ ॥ ज्वालायां भासि च दीप्तौ अर्चिः । भादित्रये ज्योतिः । भं नक्षत्रम् । द्योतः प्रकाशः । दृष्टिः कनीनिकामध्यभागः । “ अमौ दिवाकरे च ज्योतिः पुंसि ।" आगः पापे ऽपराधे च । “आगः स्यादेनोवदघे मंताविति हैमः ।" आदिना यौवनादि वयः ॥ २२९॥ पुरीषं गूनम् । “ वर्ची नपुंसकं रूपे विष्टायामपि तजेसि । पुंसि चंद्रस्य तनय इति मेदिनी, ।" उत्सवे तेजसि च महः । “गुणे गुणभेदे ।" स्त्रीणां पुष्पे आर्तवे च “रेणुपरागयोश्च रजः । अदंतो ऽप्ययम् । रजो ऽयं रजसा सार्धे स्त्रीपुष्पगुणधुलिस्वित्यजयः।" राव्हादित्रये च तमः । “ पापे शोके च" ॥ २३० ॥ पद्ये गायच्यादिवृत्ते । अभिलाषे For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy