SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८४ सटीकामरकोशस्य [संकीर्णवर्ग: संवीक्षणं विचयनं मार्गणं मृगणा मृगः ॥ परिरंभः परिष्वंगः संश्लेष उपगृहनम् ॥ ३० ॥ निवर्णनं तु निध्यानं दर्शनालोकनेक्षणम् ॥ प्रसारख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥ ३१ ॥ उपशायो विशायश्च पर्यायशयनार्थको ॥ अर्तनं च ऋतीया च हणीया च घृणार्थकाः ॥ ३२ ॥ स्यादयत्यासो विपर्यासो व्यत्ययश्च विपर्यये ॥ पर्ययो ऽतिक्रमस्तस्मिन्नतिपात उपाययः॥ ३३॥ प्रेषणं यत्समाहूय तत्र स्यात्पतिशासनम् ॥ स संस्तावः क्रतुषु या स्तुतिभूमिर्दिजन्मनाम् ॥ ३४ ॥ " अन्वीक्षणं अन्वेषणं गवेषणं चेत्यपि ।” विचयनं मागणं मृगणा मृगः पंच तात्पर्येण वस्तूनां गवेषणस्य । परिरंभः “परीरंभ इत्यपि" परिष्वंगः संश्लेषः उपगृहनं चत्वारि आलिंगनस्य ॥ ३० ॥ निर्वर्णनं निध्यानं दर्शनं आलोकनं ईक्षणं पंच निरीक्षणस्य । " दर्शनालोकलक्षणमित्यपि पाटः ।” प्रत्याख्यानं निरसनं प्रत्यादेशः निराकृतिः चत्वारि निराकरणस्य ॥ ३५॥ उपशायः विशायः द्वौ पर्यायेणानुक्रमेण यत्प्रहरकादीनां शयनं तदेवार्थो ययोस्तौ तथा । अतेनं ऋतीया हृणीया " हृणिया । मोहो वीज्या जुगुप्सा च हृणीया हणिया घृणेति वाचस्पतिः। हिणीया म्हणिया चेति द्विरूपकोशामरमालयोः ।" घणा चत्वारि जुगुप्सायाः । करुणाया इति कश्चित् । ऋतिः सौत्रो धातुः जुगुप्सायामिति बहवः । कृपायामिति केचित् । घृणा जुगुप्साकृपयोरिति विश्वः ॥ ३२ ॥ व्यत्यासः विपर्यासः व्यत्ययः विपर्ययः “विपर्याय इति भरतमालायाम् ” चत्वारि व्यतिक्रमस्य । पर्ययः अतिक्रमः अतिपातः उपात्ययः चत्वारि अतिक्रमस्य ॥ ३३ ॥ समाहृय यट्टत्यादीनांप्रेषणं तत्र प्रतिशासनं स्यात् एकम् । ऋतुषु द्विजन्मनां छंदोगानां स्तुतिभूमिः स्तवनदेशः संस्तावः एकम् । समेत्य स्तुवंत्यत्र संस्तावः यज्ञे समि स्तुव इति घञ् ॥ ३४ ॥ यस्मिन्काष्ठे काष्ठं निधाय तक्ष्यते तनूक्रियते स काष्टरूप आधार For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy