SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. शिवा भवानी रुद्राणी शर्वाणी सर्वमंगला ॥ अपर्णा पार्वती दुर्गा मृडानी चंडिकांबिका ॥३९॥ आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा॥ विनायको विघ्नराजदैमातुरगणाधिपाः॥ ४०॥ अप्येकदंतहेरंबलंबोदरगजाननाः॥ कार्तिकेयो महासेनः शरजन्मा षडाननः ॥४१॥ पार्वतीनंदनः स्कंदः सेनानीरमिभूमुहः॥ बाहुलेयस्तारकजिदिशाखः शिखिवाहनः॥ ४२ ॥ पाण्मातुरः शक्तिधरः कुमारः कौंचदारणः॥ शृंगी भुंगी रिटिस्तुंडी नंदिको नंदिकेश्वरः॥४३॥ “कर्ममोटी तु चामुंडा चर्ममुंडा तु चर्चिका ॥" इंद्रो मरुत्वान्मघवा बिडोजाः पाकशासनः॥ वृद्धश्रवाः शुनासीरः पुरुहूतः पुरंदरः॥४४॥ प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ॥ अणोर्भावः । महतो भावः येन ब्रह्मांडे न माति । गुरोर्भावः । लघोर्भावः । प्राप्तिरंगुल्यग्रेण चंद्रादेः । प्रकामस्य भाव इच्छानभिघातः । ईशिनो भावः प्रभुत्वं येन स्थावरा अप्याज्ञाकारिणः । वशिनो भावः येन भूमावाप उन्मज्जननिमज्जने ।” उमा कात्यायनी गौरी काली "काला" हैमवती ईश्वरी “ ईश्वरा" ॥ ३८ ॥ शिवा “शिवी" भवानी रुद्राणी शर्वाणी सर्वमंगला अपर्णा पार्वती दुर्गा मृडानी चंडिका अंबिका ॥ ३९ ॥ आर्या दाक्षायणी गिरिजा मेनकात्मजा इत्येकविंशतिः पार्वत्याः । विनायकः विघ्नराजः द्वैमातुरः गणाधिपः ॥ ४० ॥ एकदंतः हेरंबः लंबोदरः गजाननः इत्यष्टौ गणेशस्य । कार्तिकेयः महासेनः शरजन्मा षडाननः ॥ ४१ ॥ पार्वतीनंदनः स्कंदः सेनानीः अग्निभूः गुहः बाहुलेयः तारकजित् विशाखः शिखिवाहनः ॥ ४२ ॥ पाण्मातुरः शक्तिधरः कुमारः क्रौंचदारणः “कौंचदारणः” इति सप्तदश स्कंदस्य । शृंगी भंगी रिटिः तुंडी नंदिकः नंदिकेश्वरः इति षण्नामानि नंदिनः । शृंगी भंगीत्यर्धं क्षेपकमिति केचित् ॥ ४३ ॥ इंद्रः मरुत्वान् मघवा "मघवान्" बिडोजाः पाकशासनः वृद्धश्रवाः शुनासीरः “द्वितालव्यः द्विदंत्यश्च" पुरुहूतः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy