SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. सहा कुमारी तरणिरम्लानस्तु महासहा ॥७३॥ तत्रं शोणे कुरैवकस्तत्र पीते कुरटकः ॥ नीली झिंटी योर्वाणा दासी चर्तिगलश्च सा ॥७४॥ सैरयकस्तु झिंटी स्यात्तस्मिन्कुरबको ऽरुणे ॥ . पीता कुरंटको झिंटी तस्मिन्सहचरी द्वयोः ।। ७५ ॥ ओंड्रपुष्पं जपापुष्पं वज्रपुष्पं तिलस्य यत् ॥ प्रतिहासशतप्रासचंडातहयमारकाः॥७६ ॥ करवीरे करीरे तु क्रकरग्रंथिलावुभौ ॥ तीगुलाब" इति ख्यातायाः कुमार्याः । अम्लानः महासहा द्वे आबोली इति ख्यातायाः । “तत्राम्लान इत्येकं कुरंटकमात्रस्य । कांटेशेवती, थोर रानशेवती, इत्याख्याताया इति केचित्" ॥७३॥ तत्राम्लाने शोणे रक्त कुरवक इत्येकम् । “कुरुवक इत्यपि ।" तत्राम्लाने पीतपणे कुरंटक इत्येकम् । “कुरुंडक इत्यपि"। नीली नीलवर्णा या झिंटी तत्र बाणा दासी आर्तगल: “अंतर्गलः” इति त्रयम् । द्वयोरित्युतेर्बाण इत्यपि । “नीला झिंटी नीलझिंटी चेत्यपि पाठः"॥ ७४॥ सैरेयकः "सैरीयकः । सैरीयकः सहचरः सैरेयश्च सहाचरः ॥ पीतो रक्तो ऽथ नीलश्च कुसुमैस्तं विभावयेत् ॥ पीतः कुरंटको ज्ञेयो रक्तः कुरबकः स्मृतः ॥ नील आर्तगलो दासी बाण औदनपाक्यपीत्युक्तम्" । झिंटी द्वयं झिंटीमात्रस्य कोरांटी इति ख्यातस्थ । तस्मिन्सैरेयके ऽरुणे रक्तवर्णे कुरबक इत्येकम् । या पीतपुष्पा सिंटी सा कुरंटक इत्युच्यते । तस्मिन्कुरंटके सहचरीत्यपि । द्वयोरित्युक्तेः सहचर इ. त्यपि ॥७५ ॥ ऑडपुष्पं जपापुष्पं द्वे जास्वंद इति ख्याते । जवेत्यपि । जवायां तु जपा लियामिति धर्मदासः। ओंडपुष्पे ऽपि वृक्षे ऽपि जवाशब्दः प्रकीर्तित इति त्रिकांडशेषात् । ओडपुष्पस्य वृक्षस्यापि च जवेत्यभिधानम् । ओंड्रपुष्पं जवा वनपुष्पमिति पाठांतरम् । यत्तिलस्य पुष्पं तद्वनपुष्पसंज्ञकं एकम् । प्रतिहासः "प्रतीहासः" शतप्रासः चंडातः हयमारकः ॥ ७६ ॥ करवीरः पंचकं करवीरस्य कण्हेर इति ख्यातस्य । करीरः ऋकरः ग्रंथिलः त्रीणि करीरस्य कारवी “नेबती" इति च ख्यातस्य । उन्मत्तः कितवः धूर्तः धत्तुरः “धुस्तूरः धुस्तुरः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy