SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतयः ७०-९२] प्रथमं काण्डम् 0000१७१४ पाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः 'शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः' इन्द्रो मरुत्वान् मघवा बिडोजाः पाकशासनः वृद्धश्रवाः सुनासीरः पुरुहूतः पुरंदरः ।। जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा वास्तोप्पतिः सुरपतिर्वलारातिः शचीपतिः जम्भभेदी हरिहयः स्वारानमुचिसूदनः संक्रन्दनो दुश्चयवनस्तुराषाणमेघवाहनः आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया पुलोमजा शचीन्द्राणी नगरी त्वमरावती हय उच्चैःश्रवा सूतो मातलिनन्दनं वनम् स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः स्कन्दः, सेनानीः, अग्निभूः, गुहः, बाहुलेयः, तारकजित् , विशाखः, शिखिवाहनः, पाण्मातुरः, शक्तिधरः, कुमारः, क्रौञ्चदारणः, इति १७ स्कन्दस्य शंगी, भंगी, रिटिः, तुंडी, नन्दिकः, नन्दिकेश्वरः, इति ६ नन्दिनः ॥~-इन्द्रः, मरुत्वान , मघवा, बिडोजाः, पाकशासनः, वृद्धश्रवाः, सुनासीरः, पुरुहूतः, पुरंदरः, जिष्णुः, लेखर्षभः, शक्रः, शतमन्युः, दिवस्पतिः, सुत्रामा, गोत्रभित् , व न्री, वासवः, वृत्रहा, वृषा, वास्तोष्पतिः, सुरपतिः, बलारातिः, शचीपतिः, जम्मभेदी, हरिह्यः, म्वाराद, नमुचिसूदनः, संक्रन्दनः, दुश्यवनः, तुरापाद , मेघवाहनः, आखण्डलः, सहस्राक्षः, ऋभुक्षाः, इति ३५ इन्द्रस्य ॥-तम्येन्द्रस्य प्रिया तु पुलोमजेत्युत्तरेण संवन्धः । पुलोमजा, शची, इन्द्राणी, इति ३ इन्द्रप्रियायाः । इन्द्रस्य नगरी तु अमरावती। तस्य हयोऽश्व उच्चैःश्रवाः । तम्य सूतः सारथिः मातलिः । तस्य वनमुपवनं नन्दनम् । तस्य प्रासादो गृहविशेषो वैजयन्तः।।-जयन्तः, पाकशासनिः, इति २ इन्द्रपुत्रस्य ॥-ऐरावतः, अभ्रमातङ्गः, ऐरावणः, अभ्रमुवल्लभः, इति ४ ऐराव For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy