SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org . अमरकोषे प्रमथाः स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः 'ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः' विभूतिभूतिरैश्वर्यमणिमादिकमष्टधा 'अणिमा महिमा चैव गरिमा लघिमा तथा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः' उमा कात्यायनी गौरी काली हैमवतीश्वरी शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका 'आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका' विनायको विघ्नराजद्वैमातुरगणाधिपाः अप्येकदन्तहेरम्बलम्वोदरगजाननाः Acharya Shri Kailassagarsuri Gyanmandir कार्तिकेयो महासेनः शरजन्मा षडाननः पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूगुहः बाहुलेयस्तारक जिद्विशाखः शिखिवाहनः 1 [ ४. स्वर्गवर्गः For Private and Personal Use Only ७० ** *** ७१ ** ** ७२ ७३ ७४ ** ** ७५ ७६ ७५ तव पिनाक इत्यपि । अस्य पारिषदाः परिषदि साधवः प्रमथाः ब्राह्मीव्यायामातरः ॥ - विभूतिः, भूतिः, ऐश्वर्यम् इति ३ ऐश्वर्यस्य । तत्तु 'अणिमा' इत्यादिभेदैरष्टविधम् ॥ उमा, कात्यायनी, गौरी, काली, हम बती, ईश्वरा, शिवा भवानी, रुद्राणी, शर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती. दुर्गा, गृदानी, चण्डिका, अम्बिका, इति १७ पार्वत्याः ॥ रामः वैगातुरः, गणाधिपः, एकदन्तः, हेरम्बः, लम्वोदरः, गणेशस्य ॥ - कार्तिकेयः, महासेनः शरजन्मा, षडाननः, पार्वतीनन्दनः, विनायकः, विन गजाननः, इति ८ ७८ ७१
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy