SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८९१ २८९६ २४.४ अमरकोषे [७. लिङ्गादिसंप्रहवर्गः उभयधुश्चोभयेयुः परे त्वहि परेद्यवि ह्यो गतेऽनागतेऽहि श्वः परश्वस्तु परेऽहनि २८९२ तदा तदानीं युगपदेकदा सर्वदा सदा २८९३ एतर्हि संप्रतीदानीमधुना सांप्रतं तथा २८९४ दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः २८९५ ___७. लिङ्गादिसंग्रहवर्गः (अथ स्त्रीलिङ्गसङ्ग्रहः) सलिङ्गशास्त्रैः सन्नादिकृत्तद्धितसमासः अनुक्तैः संग्रहे लिङ्गं संकीर्णवदिहोन्नयेत् २८९७ लिङ्गशेषविधिापी विशेषैर्यद्यबाधितः २८९८ स्त्रियामीदूद्विरामैकाच्सयोनिप्राणिनाम च २८९९ अन्यतरस्मिन्नहनि अन्यतरेधुः । इतरस्मिनहनि इतरेधुः ॥-उभयद्युः, उभयेधुः, इति २ उभयस्मिन्नहनीत्यर्थे । परेघवीत्येकं परेऽहनि । ह्य इत्येक गतेऽहनि । श्व इत्येकमनागते आगामिन्यहनि। ततः परेऽहनि परश्व इति ।तदा, तदानीम्, इति २ तस्मिन्काल.इत्यर्थे । युगपदित्येकदैकस्मिन्काले ॥ -सर्वदा, सदा, इति २ सर्वस्मिन्काले ॥-एतर्हि, संप्रति, इदानीम् , अधुना, सांप्रतम् , इति ५ अस्मिन् काले । तथेति समुच्चये। पूर्वादौ दिग्देशकाले । प्रत्यगादय इत्यादिशब्देन त्ववागित्यादिग्रहः ॥ २८९६-२९८७ सलिङ्गशास्त्रैः पाणिन्यायुक्तलिशानुशासनसहितैः सन्नादिप्रत्ययजैश्चिकीर्षादिशब्दैः, कृज्जैः श्वपाकादिभिः, तद्धितप्रत्ययजैः अणायन्तैः, समासजैरदन्तोत्तरपदो द्विगुरित्यादिनोक्तैः, बाहुल्येन पूर्वमनुकैः शब्दैरमं सङ्ग्रहः क्रियते। इहास्मिन्सङ्गहवर्गे लिामुलकेदूहेत् । कथं ? संकीर्णनत् । यथा संकीर्णवर्गे प्रकृत्यादिभिरुन्नेयं तथात्राप्युधयेत् । सन्मादिकृत्तद्धितसमासजविषयं पूर्वोकशब्दलिङ्गादन्यलिङ्गं लिङ्गशेषः तस्य विधिः व्यापी खविषयस्य व्यापको भवति । यदि प्रागुक्कैरिहोक्तैश्च विशेषविधिभिः न बाधितः स्यात् ताव व्यापी भवेदित्यर्थः । नियामित्यधिकारोऽयं मसीशब्दपर्यन्तं ज्ञेयः । ईदूतौ ईकारोकारौ विरामौ अवसानस्थौ यस्य तदीदू: द्विरामं,तच तदेकाच ईदूद्विरामैकाच् , ईदन्तमूदन्तं वा यदेकखरं शब्दरूपं तत्स्त्रि For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy