SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४३ पतयः २८६५-२८९०] तृतीयं काण्डम् मृषा मिथ्या च वितथे यथार्थ तु यथातथम् ૨૮૭૮ स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः २८७९ प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् २८८० संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना २८८१ अल्पे नीचैर्महत्युच्चैः प्रायो भूम्यद्भुते शनैः २८८२ सना नित्ये बहिर्वाह्ये स्मातीतेऽस्तमदर्शने २८८३ अस्ति सत्त्वे रुषोक्तावु ऊं प्रश्रेऽनुनये त्वयि २८८४ हुँ तर्के स्यादुषा रात्रेरवसाने नमो नतौ २८८५ पुनरर्थेऽङ्ग निन्दायां दुष्टु सुष्टु प्रशंसने २८८६ सायं साये प्रगे प्रातः प्रभाते निकषान्तिके ૨૮૮૭ परुत्परायैषमोऽब्दे पूर्वे पूर्वतरे यति ૨૮૮૮ अद्यात्रालयथ पूर्वेऽहीत्यादौ पूर्वात्तरापरात् २८८९ तथाऽधरान्यान्यतरेतरात्पूर्वेधुरादयः २८९० २ वितथे ॥ यथार्थम् , यथातथम्, इति २ सत्ये ॥-एवम् , तु, पुनः, वै, वा, इति ५ निश्चयार्थकाः । प्रागिति अतीतार्थकम् । नूनम् , अवश्यम् , इति २ निश्चिते । संवदिति वर्षे । अर्वागिति अवरे ॥-आम्, एवम्, इति २ अङ्गीकारे । स्वयमिति आत्मनेत्यर्थे । नीचैरित्यल्पे । उच्चैरिति महति । प्राय इति भूनि । शनैरिति अद्वते । सनेति निये । बहिरिति बाह्ये । स्मेत्यतीते । अस्तमिति दर्शनाभावे । अस्तीति सत्त्वे । कोपेनोको उ। ऊमिति प्रश्ने । अयीत्यनुनये। हुमिति तर्के । उपेति रात्रेरवसाने । नमः प्रणाम। अनेति पुनरर्थे । दुष्टु निन्दायाम् । सुष्टु प्रशंसने। सायमिति साये।-प्रगे, प्रातः, इति २ प्रभाते। निकषेति समीपार्थे । पूर्वेऽब्दे गते वर्षे परुदिति । पूर्वतरे गतवर्षात्पूर्ववर्षे परारीति। यति वर्तमानेऽन्दे ऐषम इति । अत्राहि अस्मिन्नहनीत्यर्थे अघशब्दः । अथ पूर्वेऽहोत्यादिशब्देन उत्तरेऽहीत्यादिषट्कस्य ग्रहणम् । पूर्वस्सिनहनीत्यर्थे पूर्वेधुः । उत्तरस्मिनहनि उत्तरेधुः। अपरमिनहनि अपरेघुः । अधरस्मिनहनि अघरेधुः । अन्यस्मिनहनि अन्येधुः । For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy