SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१५ पङ्खयः २५११-२५३३] तृतीयं काण्डम् त्रिविष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ । मूढाल्पापटुनिर्भाग्या मन्दाः स्युद्वौ तु शारदौ प्रत्ययाप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ परिधिर्यज्ञियतरोः शाखायामुपसूर्यके बन्धकं व्यसनं चेतःपीडाधिष्ठानमाधयः स्युः समर्थननीवाकनियमाश्च समाधयः दोषोत्पादेऽनुबन्धः स्यात् प्रकृत्यादिविनश्वरे मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः २५२३ २५२४ २५२५ २५२६ २५२७ २५२८ २५२९ २५३० २५३१ २५३२ २५३३ आस्पदशब्दो वर्तते । अतः परं आवर्गसमाप्तेर्दान्तास्त्रिषु । इष्टः । मधुरः । उभौ स्वाद् । अतीक्ष्णोऽतिग्मः, कोमलोऽकठिनः, उभौ मृदू, मूढो मूर्खः । अल्पः, अपटुरतीक्ष्णः, निर्भाग्यो हीनभाग्यः, एते मन्दाः । प्रत्यग्रोऽमिनवः । अप्रतिभोप्रगल्भः । द्वाविमौ शारदौ । विद्वत्सुप्रगल्भौ विशारदौ । प्रसारितभुजद्वयकुण्डलं व्यामः । वटो वृक्षभेदः द्वयं न्यग्रोधाख्यम् । कायो देहः । उन्नतिरुच्छ्राय उत्सेधः। पर्याहारो ध्यानादिः । मार्गः पन्थाः । एतौ विवधसंज्ञौ वीवघावपि च । यज्ञियतरोः पलाशादेः शाखायां समिधि । तत्र उपसूर्यके सूर्यसमीपमण्डले परिवेषाख्ये च परिधिः । उत्तमर्णगृहे ऋणमोचनपर्यन्तं विश्वासार्थ यद्वस्तु स्थाप्यते तद्वन्धकं प्रसिद्धम् । व्यसनमापत्तिः । चेतःपीडा मानसी व्यथा । अधिष्ठानमध्यासनं एते आधयः । समर्थनं चोद्यपरिहारः । नीवाको वचनामावः । नियमोऽङ्गीकारः एते समाधयः । दोषोत्पादनं दोषोत्पादखत्र प्रकृत्यादिषु प्रकृतिप्रत्ययागमादेशेषु इक्-यण-सुडादिषु यनश्वरमदर्शनशीलमक्षरं तत्र । यो मुख्यं पित्रादिकमनुयाति तस्मिन् शिशौ । प्रकृतस्य प्रक्रान्तस्य पदनिवृत्त्यभावः तत्रैतेषु अनुबन्धः । विधुः शशाङ्के हृषीकेशे च । परिच्छेदे सीन्नि । वि गर्ने । कालेऽपि अवधिः । विधाने कर्तव्ये दैवे प्राकनशुभा For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy