SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतयः १८७३-१८९९] द्वितीयं काण्डम् द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तवयमाहतम् गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम् मुक्ताथ विद्रुमः पुंसि प्रवालं पुनपुंसकम् रत्नं मणियोरश्मजातौ मुक्तादिकेऽपि च स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम् तपनीय शातकुम्भं गाङ्गेयं भर्म कर्बुरम् चामीकर जातरूपं महारजतकाञ्चने रुम बालस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् अलंकारसुवर्ण यच्छ्रङ्गीकनकमित्यदः दुर्वर्ण रजनं रूप्यं खरं श्वेतमित्याप १८८६ १८८७ १८८८ १८८९ १८९० १८९१ १८९२ १८९३ १८९४ १८९५ रिक्थम् , रथम, धनम् , वसु, हिरण्यम् , द्रविणम् , घम्सम् , अर्थः, राः, विभवः, इति १३ घनस्य ॥----कोशः, हिरण्यम्, इति २ घटिताघटितयोहेमरूप्ययोः। ताभ्यां यदन्यत्तत्कुप्यं स्यात् । तद्वयमाहत रूप्यम् १॥-गारुत्मतम् , मरकतम्, अश्मगर्भः, हरिन्मणिः, इति ४ मरकतस्य ॥-शोणरत्नम् , लोहितकः, पद्मरागः, इति ३ पनरागस्य ॥-मौक्तिकम् , मुक्ता, इति २ मुक्तायाः ॥-विद्रुमः, प्रवालः, इति २ प्रवालस्य ॥---रत्नम् , मणिः, इति २ अश्मजातौ मुक्तादिक अपि वर्तेते । मणिः स्त्री-पुंसयोः ॥-स्वर्णम् , सुवर्णम् , कनकम् , हिरण्यम्, हेस, हाटकम् , तपनीयम्, शातकुम्भम् , गाङ्गेयम् , भर्म, कर्बुरम् , चामीकरम् , जातरूपम् , महारजतम् , काञ्चनम् , रुक्मम् , कार्तखरम् , जाम्बूनदम् , अष्टापदम्, इति १९ सुवर्णस्य । अष्टापदं क्लीब-पुंसयोः। यदमंकाररूपं सुवर्ण तत् शीकनकमिति १॥-दुर्वर्णम् , रजतम् , रूप्यम् , खजूरम् , For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy