SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०८ Acharya Shri Kailassagarsuri Gyanmandir मरकोषे [ ७. मनुष्यवर्गः तग्रन्थी घुटिके गुल्फौ पुमान् पाष्णिस्तयोरधः १२१७ १२१८ १२१९ १२२० १२२१ १२२२ जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम् सक्थि क्लीने पुमानूरुस्तत्संधिः पुंसि वङ्क्षणः गुदं त्वपानं पायुर्ना बस्तिर्नाभेरधो द्वयोः कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः कूपकौ तु नितम्बस्थौ द्वयहीने कुकुन्दरे स्त्रियां स्फिची कटिप्रोथावुपस्थो वक्ष्यमाणयोः भगं योनिर्द्वयोः शिश्नो मेट्रो मेहनशेफसी मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम् पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ १२२३ १२२४ १२२५ १२२६ १२२७ " V ४ चरणस्य । चरणं पुंनपुंसकयोः ॥ तद्रन्थी पादस्य पार्श्वस्थ ग्रन्थिविशेषौ घुटिके, गुल्फौ इति २ | घुटिके स्त्रियाम् ॥ - तयोः गुल्फयोरधःप्रदेशः पाणिः इति १ ॥ - जङ्घा, प्रसृता इति २ जङ्घायाः ॥ -- जानु, ऊरुपर्व, अष्ठीवत् इति ३ जानूरुसंधेः ॥ तत्र अष्टीवदस्त्रियाम् ॥ —सक्थि, ऊरुः, इति २ जानूपरिभागस्य ॥ तत्र सक्थि क्लीबे, ऊरुः पुमान् तस्योरोः संधिर्वङ्क्षणः पुंसि १ ॥ – गुदम्, अपानम्, पायुः, इति ३ विष्ठानिर्गमद्वारस्य । पायुः ना पुमान् ॥ - बस्तिरित्येक स्त्रीपुंसलिङ्गं नामेरघो मूत्राशयस्य ॥ - श्रोणिः कटिस्तस्याः फलकं कट इत्युच्यते स पुमान् ॥ - कटिः, श्रोणिः, ककुद्मती, इति ३ कट्याः ॥ - स्त्रियाः कटिपञ्चाद्भागो नितम्ब इति १ । जघनमित्येकं स्त्रीकट्याः पुरोभागे । नितम्बस्यौ पृष्ठवंशादधोभागे विद्यमानौ कुपकौ, गर्तौ, कुकुन्दरे स्याताम् । द्वयहीने क्लीवे ॥ - स्फिची, कटिप्रोथौ, इति २ कटिस्थमांसपिण्डयोः ॥ वक्ष्यमाणयोर्भगे शिने च उपस्थ इति १ ॥ - भगम्, योनिः इति २ स्त्रीणामुपस्थस्य । द्वयोरित्यस्य योनिनान्वयः ॥ - शिश्नः, मेढ्रः, मेहनम् शेफः इति ४ शिनस्य ॥ मुष्कः, अण्डकोशः, वृषणः, इति ३ अण्डकोशस्य । पृष्ठवंशाधरे त्रिभिरस्थिभिर्घटितं स्थानं त्रिकमिति १ ॥ पिचण्डः, कुक्षिः, जठरम्, उदरम्, तुन्दम् इति ५ · For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy