SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतयः ११९४-१२१६] द्वितीयं काण्डम् १०७ अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंस्यथ वस्नसा १२०५ स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे १२०६ सृणिका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम् १२०७ 'नासामलं तु सिंघाणं पिञ्जपं कर्णयोर्मलम्' ** मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् १२०८ पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशी स्त्रियो १२०९ स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च १२१० स्याच्छरीरारिन कंकालः पृष्ठास्नि तु कशेरुका १२११ शिरोस्थनि करोटिः स्त्री पास्थिनि तु पशुका १२१२ अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् १२१३ गानं वपुः संहननं शरीरं वर्म विग्रहः १२१४ कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः १२१५ पापायं प्रपदं पादः पदद्धिश्चरणोऽस्त्रियाम् १२१६ इति २ कर्णादिगतमलस्य ॥ अन्त्रम् , पुरीतत् , इति २ अन्त्रस्य ॥-गुल्मः, प्लीहा, इति २ वामकुक्षिस्थमांसपिण्डविशेषस्य ॥-वनसा, स्नायुः, इति २ अङ्गप्रत्यङ्गसंधिबन्धनरूपायाः स्नायोः ॥-कालखण्डम् , यकृत् , इति २ दक्षिणकुक्षिगतमांसपिण्डस्य ॥-रणिका, स्यन्दिनी, लाला, इति ३ लालायाः ॥ दूषिकेत्येकं नेत्रयोर्मलस्य ॥-मूत्रम् , प्रस्रावः, इति २ मूत्रस्य -उच्चारः, अवरकरः, शमलम् , शकृत् , पुरीषम्, गूथम् , वर्चस्कम् , विष्टा, विट, इति ९ विष्टायाः । गृथं वर्चस्कं पुंसि क्लीबे च ॥कर्परः, कपालः, इति २ शिरोऽस्थिखण्डस्य । कपालमस्त्रियाम् ॥-कीकसम् , कुल्यम्, अस्थि, इति ३ अस्थिमात्रस्य ॥-कडाल इत्येकं शरीरगतास्थिपञ्जर स्य । कशेरुकत्येक पृष्टमध्यगतास्थिदण्डस्य । करोटिरित्येकं शिरोगतास्थिसवस्य । पशुकेखेकं पार्श्वगतास्थनि ।-अङ्गम् , प्रतीकः, अवयवः, अपनः, इति ४ देहावयवस्य॥-कलेवरम् ,गात्रम् , वपुः, संहननम्, शरीरम् , वर्म, विग्रहः, कायः, देहः, मूर्तिः, तनुः, तनूः, इति १२ देहस्य ॥पादाग्रम् , प्रपदम् , इति २ पादाग्रस्य ॥-पादः, पर, अङ्गिः, चरणः, इति For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy