SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२ अमरकोषे __[६. सिंहादिवर्गः द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः १०२९ आतापिचिल्लो दाक्षाय्यगृध्रौ कीरशुकौ समौ १०३० क्रुङ् क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः १०३१ कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः १०३२ कादम्बः कलहंसः स्यादुत्कोशकुररौ समो हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः १०३४ राजहंसास्तु ते चनुचरणैर्लोहितः सिताः १०३५ मलिनेमल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः १०३६ शरारिराटिराडिश्च बलाका बिसकण्ठिका १०३७ हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा १०३८ जतुकाजिनपत्रा स्यात् परोष्णी तैलपायिका १०३९ वर्वणा मक्षिका नीला सरघा मधुमक्षिका १०४० इति १० काकस्य ॥-द्रोणकाकः, काकोलः, इति २ काकभेदस्य ॥दात्यूहः, कालकण्ठकः, इति २ दात्यहस्य ॥-आतापी, चिल्लः, इति २ चिल्लस्य ॥-दाक्षाय्यः, गृध्रः, इति २ गृध्रस्य ॥-कीरः, शुकः, इति २ कीरस्य ॥-क्रुङ्, क्रौञ्चः, इति २ क्रौञ्चस्य ॥-बकः, कहः, इति २ बकस्य ॥-पुष्कराह्वः, सारसः, इति २ सारसस्य ॥-कोकः, चक्रः, चक्रवाकः, रथाङ्गः, इति ४ चक्रवाकस्य ॥-कादम्बः, कलहंसः, इति २ काद. म्बस्य ॥-उत्क्रोशः, कुररः, इति २ कुररस्य ।-हंसः, श्वेतगरुत् , चक्राङ्गः, मानसौकाः, इति ४ हंसस्य । ये सिता देहेन शुक्लाः, चञ्चुचरणैर्लोहितैरुपलक्षिता हंसास्ते राजहंसाः स्युः इति १॥ मलिनरीषद्धनैश्वशुचरणैः सिता हंसास्ते मल्लिकाक्षा इत्युच्यन्ते। सितेतरैः कृष्णवर्णेश्चञ्चुचरणैरुपलक्षितास्ते धार्त राष्ट्राः स्युः ॥–शरारिः, आटिः, आडिः, इति ३ शरार्याः ॥-बलाका, बिसकण्ठिका, इति २ बलाकायाः । हंसस्य योषित् की वरटा स्यादिति १ । सारसस्य स्त्री तु लक्ष्मणा इत्युच्यते १॥-जतुका, अजिनपत्रा, इति २ जतुकायाः ॥-परोष्णी, तैलपायिका, इति २ पक्षयुक्ते कीटकविशेषे ॥-वर्वणा, मक्षिका, नीला, इति ३ मक्षिकायाः॥-सरघा.मधुमक्षिका, इति २ मधुमक्षि. For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy