SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पचयः १००६-१०२८] द्वितीयं काण्डम् 'दिवान्धः कौशिको घूको दिवाभीतो निशाटनः' व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः लोहपृष्ठस्तु कङ्कः स्यादथ चापः किकीदिविः कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः दाघाटोsथ सारङ्गस्तोककश्चातकः समाः कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः पुमपत्ये चाटकैरः ख्यपत्ये चटकैव सा कर्क रेटुः करेदुः स्यात् कृकणक्रकरौ समौ वनप्रियः परभृतः कोकिलः पिक इत्यपि का तु करटारिष्टबलिपुष्टसकृत्प्रजाः ध्वाङ्क्षात्मघोषपरभृद्वलिभुग्वायसा अपि ' स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलि:' For Private and Personal Use Only ९१ , ** १०१८ १०१९ १०२० १०२१ J व्याघ्राटः, भरद्वाजः इति २ भरद्वाजपक्षिणः ॥ -- खञ्जरीटः खञ्जनः, इति २ खञ्जनस्य ॥ — लोहपृष्ठः, कङ्कः, इति २ वाणोपयोगिपत्रस्य पक्षिभेदस्य ॥ ― चाषः, किकीदिविः, इति २ चाषस्य ॥ -- कलिङ्गः, भृङ्गः, धूम्याटः, इति ३ भृङ्गस्य ॥ - शतपत्रकः, दार्याघाटः इति २ काष्ठकुट्टस्य ॥ - सारङ्गः, तोककः, चातकः, इति ३ चातकस्य ॥ कृकवाकुः, ताम्रचूडः, कुक्कटः, चरणायुधः, इति ४ कुक्कुटस्य ॥ - चटकः, कलविङ्कः, इति २ चटकस्य । तस्य चटकस्य स्त्री चटका इति १ । तयोश्चटकस्य चटकायाश्च पुमपत्ये चाटकैर इति १ । तयोः त्र्यपत्ये स्त्रीरूपेऽपत्ये चटका इति १ ॥ - कर्करेटुः, करेटुः, इति २ अशुभवादिनि पक्षिभेदे ॥ कृकणः, ककरः, इति २ करेटुभेदस्य ॥-वनप्रियः, परभृतः, कोकिलः, पिकः, इति ४ कोकिलस्य ॥ काकः, करटः, अरिष्टः, बलिपुष्टः, सकृत्प्रजः, ष्वाक्षः, आत्मघोषः, परभूत्, बलिभुक्, यसः, १०२२ १०२३ १०२४ १०२५ १०२६ १०२७ १०२८ **
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy