SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७३१ अमरकोषे [५. वनौषधिवर्गः गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्कको . तिलकः क्षुरकः श्रीमान् समौ पिचुलझावुको ७२८ श्रीपर्णिका कुमुदिका कुम्भी कैडर्यकट्फलौ ७२९ क्रमुकः पट्टिकाख्यः स्यात् पट्टी लाक्षाप्रसादनः तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च तूलं च नीपप्रियककदम्बास्तु हलिप्रियः ७३२ वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु ७३३ गर्दभाण्डे कन्दरालकपीतनसुपाचकाः ७३४ प्लक्षश्च तिन्तिडी चिञ्चाऽम्लिकाऽथो पीतसारके ७३५ सर्जकासनबन्धूकपुष्पप्रियकजीवकाः ७३६ साले तु सर्जकाश्याश्वकर्णकाः सस्यसम्बरः ७३७ नदीसों वीरतरुरिन्द्रगुः ककुभोऽर्जुनः ७३८ राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः काकतिन्दुकस्य ॥-गोलीढः, झाटलः, घण्टापाटलिः, मोक्षः, मुष्ककः, इति ५ घेण्टापाटलेः ॥-तिलकः, क्षुरकः, श्रीमान् , इति ३ तिलकस्य ॥ -पिचुलः, झावुकः, इति २ झावुकस्य ॥–श्रीपर्णिका, कुमुदिका, कुम्भी, केडयः, कट फलः, इति ५ कुम्भ्याः ॥--कमुकः, पट्टिकाख्यः, पट्टी, लाक्षाप्रसादनः, इति ४ लोहितलोध्नस्य ॥-तूदः, यूपः, क्रमुकः, ब्रह्मण्यः, ब्रह्मदारु, तूलम् , इति ६ अश्वत्थाकारे वृक्षभेदे ।। नीपः, प्रियकः, कदम्बः, हलिप्रियः, इति ४ कदम्बस्य ॥ वीरवृक्षः, अरुष्करः, अग्निमुखी, भल्लातकी, इति ४ भल्लातक्याः । त्रिषु स्त्रीपुंनपुंसकेपु-गर्दभाण्डः, कन्दरालः, कपीतनः, सुपार्श्वकः, प्लक्षः, इति ५ प्लेक्षस्य ॥-तिन्तिही, चिच्चा, अम्लिा , इति ३ चिश्चायाः ॥ --पीतसारकः, सर्जकः, असनः, बन्धूकपुष्पः, प्रियकः, जीवकः, इति ६ जीवकस्य ॥-सालः, सर्जः, कार्यः, अश्वकर्णकः, सस्यसम्बरः, इति ५ शोलवृक्षस्य ॥-नदीसर्जः, वीरतरुः, इन्द्रद्रुः, ककुभः, अर्जुनः, इति ५ अर्जुनवृक्षस्य ॥-राजादनः, फलाध्यक्षः, क्षीरिका, इति ३ क्षीरिकायाः ॥. १ कडु टेंभुरणी, काजरा, कुचला. २ मोरवा. ३ तिळवा, तिलकपुष्प. ४ तिलकभेद (कोबी?). ५ कायफळ. ६पारसा पिंपळ. ७ कळंब. ८ विरवा. ९ लाखी पिंपरी. २० चिंच. ११ असणा (भेद २) १२ सालई. १३ अर्जुनवृक्ष. १४ खिरणी. ७३९ For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy