SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमं काण्डम् "यः ४८१-५०१ ] नियामकाः पोतवाहाः कूपको गुणवृक्षकः नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः अभिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम् क्लीवेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् मत्स्याधानी कुवेणी स्याद्वडिशं मत्स्यवेधनम् पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः विसारः शकुली चाथ गडकः शकुलार्भकः ४७ For Private and Personal Use Only ४९१ ४९२ ४९३ ४९४ ४९५ ४९६ ४९७ ४९८ ४९९ ५०० ५०१ , दिज्ञानाय स्थित्वा ये नियन्तुं शक्तास्तेषाम् ॥ —कूपकः, गुणवृक्षकः, इति २ रज्वाद्याधारमध्यस्तम्भस्य ॥ - - नौकादण्डः, क्षेपणी, इति २ नौकावाहक दण्डस्य ॥ - अरित्रम् केनिपातकः, इति २ कर्णस्य ॥ - अभिः, काकुद्दालः, इति २ पोतादेर्मलापनयनार्थ काष्ठकुद्दालस्य ॥ - सेक - पात्रम्, सेचनम्, इति २ चर्मादिरचितस्य जलोत्सर्जन पात्रस्य ॥ - नावोऽर्धे अर्धनावम् | तक्क्लीबे ॥ - अतीतनौके नौकामतील वर्तमाने मनुष्यादौ अतिनु । त्रिलिङ्गम्, अतः परं आगाधात् 'अगाध' शब्दमभिव्याप्य त्रिषु वाच्यलिङ्गा इत्यर्थः ॥ -- प्रसन्नः, अच्छ:, इति २ निर्मलस्य ॥ कलुषः, अनच्छः, आविल:, इति ३ मलमिश्रस्य ॥ - निम्नम्, गभीरम्, गम्भीरम् इति ३ गम्भीरस्य ॥ तद्विपर्यये गम्भीरादितरस्मिन् उत्तान मिति ॥ अगाधम्, अतलस्पर्शम्, इति २ अत्यन्तगम्भीरस्य ॥ - कैवर्तः, दाशः, धीवरः, इति ३ कैवतस्य ॥ आनायः, जालम्, इति २ जालस्य ॥ - शणसूत्रम्, पवित्रकम् इति २ शणसूत्रजालस्य ॥ - मत्स्याधानी, कुवेणी, इति २ मत्स्यबन्धनकरण्डिकायाः ॥ - बडिशम्, मत्स्यवेधनम् इति २ मत्स्यवेधनस्य ॥ - - पृथुरोमा, झषः, मत्स्यः, मीनः, वैसारिणः, अण्डजः, विसारः, शफुली, इति ८ " - ,
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy