SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पचयः ४५६-४८० ] Acharya Shri Kailassagarsuri Gyanmandir प्रथमं काण्डम् १३. वारिवर्गः समुद्रोऽधिरकूपारः पारावारः सरित्पतिः उदन्वानुदधिः सिन्धुः सरस्यान् सागरोऽर्णवः रत्नाकरो जलनिधिर्यादः पतिरपांपतिः तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे आपः स्त्री भूनि वार्वारि सलिलं कमलं जलम् पयः कीलालममृतं जीवनं भुवनं वनम् कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु महत्सूलोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः पृषन्तिबिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम् चक्राणि पुटभेदाः स्युमाश्च जलनिर्गमाः ४५ For Private and Personal Use Only ४६८ ४६९ ४७० ४७१ ४७२ ४७३ ४७४ ४७५ ४७६ ४७७ ४७८ ४७९ ४८० ४६८-५५३, समुद्रः, अब्धिः, अकूपारः, पारावारः, सरित्पतिः, उदन्वान्, उदधिः, सिन्धुः, सरखान्, सागरः, अर्णवः, रत्नाकरः, जलनिधिः, यादःपतिः, अपपतिः, इति १५ समुद्रमात्रस्य ॥ -- तस्य समुद्रस्य प्रमेदास्तु-क्षीरोदः, लवणोदः, तथापरे दध्युद - घृतोद - सुरोद - इक्षूद- स्वादूदाः ॥ - आपः, वाः, वारि, सलिलम्, कमलम्, जलम्, पयः, कीलालम्, अमृतम्, जीवनम् भुवनम्, वनम्, कबन्धम्, उदकम्, पाथः, पुष्करम्, सर्वतोमुखम्, अम्भः, अर्णः, तोयम्, पानीयम्, नीरम्, क्षीरम्, अम्बु, शम्बरम्, मेघपुष्पम्, घनरसः, इति २७ जलस्य । तत्र 'आपः' स्त्रियां बहुत्वे च नित्यम्, ॥-आप्यम्, अम्मयम्, इति २ जलविकारस्य | त्रिषु ॥ - भङ्गः तरङ्गः, ऊर्मिः, वीचिः, इति ४ लहर्याः || – उल्लोलः, कल्लोलः, इति २ महत्सूर्मिषु ॥ - अम्भसां भ्रमो मण्डलाकारेण भ्रमणम् आवर्तः स्यात् ॥ पृषन्ति बिन्दवः, पृषतः, विप्रुषः, इति ४ जलबिन्दूनाम् । तत्र 'पृषत' क्लोबे, 'बिन्दु पृषती' पुंसि, 'विप्रुट्' स्त्री ॥ - चक्राणि, पुटमेदाः, भ्रमाः, जलनिर्गमाः इति ४ यानि चक्राकारेण जलान्यधो यान्ति
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy