SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषः 'घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु । फलमुद्वेगमेते खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमाः । इति वनौषधिवर्गः । च हिन्तालसहितास्त्रयः ॥ १६९ ॥ [ द्वितीयकाण्डे 1590 ५. अथ सिंहादिवर्ग: सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः । [ कण्ठीरवो मृगरिपुर्मृगदृष्टिर्मृगाशनः । पुण्डरीकः पञ्चनखश्चित्रकायमृगद्विषः ॥ ] " शार्दूलद्वीपिनौ व्याघ्रे, 'तरक्षुस्तु मृगादनः ॥ १ ॥ वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः । दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २ ॥ 'कपि- प्लवङ्ग - प्लवग-शाखामृग-बलीमुखाः मर्कटो वानरः कीशो वनौका, अथ भल्लुके ॥ ३ ॥ ऋक्षाच्छभल्लभल्लूका, गण्डके खड्गखड्गिनौ । १ " लुलायो महिषो वाहद्विषत्कासरसैरिभाः ॥ ४ ॥ १० इति वनौषधिवर्गः ॥ 50344 ( १ ) पुगस्य पञ्च नामानि । [ सुपारी के पेड़ के ५ नाम । ] ( २ ) पूगफलस्यैकम् | [ सुपारी | ] ( ३ ) हिन्तालमारभ्य नारिकेलखर्जूरादयः सर्वेऽपि तृणजात इति कथ्यन्ते । [ हिन्ताल, नारियल, ताड़ और खजूर ये सभी तृणजाति में गिने जाते हैं । ] ( ४ ) सिंहस्य षड् नामानि अष्टौ नामानि क्षेपकोक्तानि । [ सिंह के १४ नाम ] ( ५ ) व्याघ्रस्य नामत्रयम् । [ बाघ के ३ नाम | ] ( ६ ) मृगादनस्य नामद्वयम् । [ तेंदुआ के २ नाम । ] ( ७ ) शूकरस्य द्वादश नामानि । [ सूअर के १२ नाम | ] ( ८ ) वानरस्य नव नामानि । [ वानर के ९ नाम । ] ( ९ ) भल्लूकस्य नामचतुष्टयम् । [ भालू के ४ नाम । ] ( १० ) गण्डकस्य नामत्रयम् । [ गैंडा के ३ नाम | ] ( ११ ) महिषस्य पञ्च नामानि । [ भैंसा के ५ नाम । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy