SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क 'मृगे सिंहादिवर्गः ५] रत्नप्रभाव्याख्यासमेतः 'स्त्रियां शिवा भूरिमाय-गोमायु-मृगधूर्तकाः। शृगाल-बञ्चुक-क्रोष्टु-फेरु-फेरव-जम्बुकाः ॥५॥ ओबिडालो मार्जारो वृषदंशक आखुभुक् । 'त्रयो गौधार-गौधेर-गौधेया गोधिकात्मजे ॥६॥ ४श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम् । 'वातप्रमीतिमृगः, कोक इहामृगो वृकः ॥७॥ कुरङ्गवातायुहरिणाजिनयोनयः। "ऐणेयमेण्याश्चर्माद्यमेग' स्यैणमुभे त्रिषु ॥८॥ १ 'कदली कन्दलो चीनश्चमूरुप्रियकावपि । समूरुश्चेति हरिणा अमी अजिनयोनयः॥९॥ १२कृष्णसाररुरुन्यङ्करशम्बररौहिषाः । गोकर्णषतैणयरोहिताश्चमरो मृगाः॥१०॥ १'गन्धर्वः शरभो रामः समरो गवयः शशः । इत्यादयो मृगेन्द्राद्या गवाद्या पशुजातयः॥११॥ [''अधोगन्ता तु खनको वृषः पुंध्वज उन्दुरः] उन्दुरुर्मूषकोऽप्याखं गिरिका बालमूषिका। (१) शृगालस्य दश नामानि । [ सियार के १० नाम । ] (२) बिडालस्य पञ्च नामानि । [ बिडाल ( बिलार ) के ५ नाम । ] ( ३ ) गौधेयस्य नामत्रयम् । [ गोधेय के ३ नाम ।। ( ४ ) शल्यस्य नामद्वयम् । [ साही के ३ नाम । ] ( ५ ) शललोरोम्णस्त्रीणि नामानि । [ साही का कांटा के ३ नाम । ] ( ६ ) वातप्रमीमृगस्य द्वे नामनी। [वायु के समान तेज दौड़नेवाला मृग के २ नाम । ] (७) वृकस्य त्रीणि नामानि । [ भेड़िया के ३ नाम । ] ( ८ ) मृगस्य पञ्च नामानि ] ( ९) एण्याचदिरेकं नाम । [ मृगचर्म । ] ( १० ) हरिणचममांसादेरेकं नाम । ऐणेयम्; ऐणम्-उभे त्रिषु। [हरिण के मांस-चर्म आदि का नाम । ] ( ११ ) अजिनयोनिमृगाणामेकैकं नाम । [ जिन मृगों का चर्म लिया जाता है उनके एक एक नाम । ] ( १२ ) मृगविशेषाणामेकैकं नाम । [ मृग विशेषों के नाम-१. कृष्णसार, २. रुरु, ३. न्यङ्क, ४. अङ्क, ५. शम्बर, ६. रौहिष, ७. गोकर्ण, ८. पृषत, ९. ऐण, १०. ऋष्य, ११. रोहित और १२ चमर । ] ( १३ ) सिंहमृग-गवादयः पशव: कथ्यन्ते । गन्धर्वशरमादयो मृगा: कथ्यन्ते । (१४ ) मूषकस्याष्टौ नामानि । [चूहा के ८ नाम । । (१५) बालमूषिकाया द्वे नामनी। [ चुहिया के २ नाम । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy