SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वनौषधिवर्गः ४ ] रत्नप्रभाव्याख्यासमेतः 'लतार्क-दुईमौ तत्र हरितेऽथ 'महौषधम् । लशुनं गृञ्जना-अरिष्ट-महाकन्द-रसोनकाः ॥ १४८॥ 'पुनर्नवा तु शोथघ्नी, वितुन्नं सुनिषण्णकम् । "स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि ॥ १४९ ॥ 'पारावताघ्रिः कटभी पण्या ज्योतिष्मती लता। वाषिकं त्रायमाणा स्यात् त्रायन्ती बलभद्रिका ॥ १५०॥ 'विष्वक्सेनप्रिया गृष्टिर्वाराही बदरेत्यपि । 'मार्कवो भृङ्गराजः स्यात् १°काकमाची तुवायसी ॥ १५१॥ १'शतपुष्पा सितच्छत्वाऽतिच्छत्त्रा मधुरा मिसिः। अवाक्पुष्पी कारवी च, १२सरणा तु प्रसारिणी ॥ १५२॥ तस्यां कटम्भरा राजबला भद्रबलत्यपि । १ उजनी जतूका रजनी जतुकृच्चक्रवर्तिनी ॥ १५३ ॥ संस्पर्शाऽथ १४शटी गन्धमूली षड्ग्रन्थिकेत्यपि । कर्चुरोऽपि पलाशोऽथ१५ कारवेल्लः कठिल्लकः ॥ १५४ ॥ सुषती चाऽथ "कुलकं पटोलस्तिक्तकः पटुः । (१) हरितवर्णस्य पलाण्डो मद्वयम् । [ हरा रंग वाले प्याज के २ नाम । ] ( २ ) रसोनकस्य षड् नामानि । [ लहसुन के ६ नाम । ] ( ३ ) पुननवाया नामद्वयम् । [ पुनर्नवा, गदहपुर्ना के २ नाम।] (४) सुनिषण्णकस्य नामद्वयम् । [ विसखपरा के २ नाम । ] (५) शणपश्चित्वारि नामानि । [ पटशण के ४ नाम । ] (६ ) ज्योतिष्मतीलतायाः पञ्च नामानि । [ मालकांगनी के ५ नाम । ] (७) त्रायमाणायाश्चत्वारि नामानि । [ त्रायमाणा के ५ नाम । ] ( ८ ) गुष्टेश्चत्वारि नामानि । [गेठी ( वाराही कन्द ) के ४ नाम । ] इसका कन्द और फल दोनों खाया जाता है। (९) भृङ्गराजस्य नामद्वयम् । [ भांगरा के २ नाम । ] ( १० ) काकमाच्या द्वे नामनो । ( कालीमकोय, (गिवें) के २ नाम । ] ( ११) शतपुष्पायाः सप्त नामानि । [ सौंफ के ७ नाम । ] ( १२ ) प्रसारिण्याः पञ्च नामानि । [ पसरन के ५ नाम । ] (१३) चक्रवर्तिन्याः षड् नामानि । [ चकवड़ ( बनाड़ ) के ६ नाम । ] ( १४ ) गन्धमूल्याः पञ्च नामानि । [ कचूर के ५ नाम । ] ( १५ ) कारवेल्लस्य नामत्रयम् । [ करेला के ३ नाम । ] (१६ ) पटोलस्य चत्वारि नामानि । [ परबल के ४ नाम । For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy