SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषः [द्वितीयकाण्डे 'जीवन्तो जीवनी जीवा जीवनीया मधुस्रवा। कूर्चशीर्षो मधुरकः शृङ्ग-हस्वाङ्ग-जीवकाः ॥ १४२ ॥ 'किराततिक्तो भूनिम्बोऽनार्यतिक्तोऽथ सप्तला। विमला सातला भूरिफेना चर्मकरेत्यपि ।। १४३॥ "वायसोली स्वादुरसा वयस्थाऽर्थ मकूलकः । निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि ॥ १४४ ॥ "अजमोदा 'तूनगन्धा ब्रह्मदर्भा यवानिका । 'मूले पुष्कर-काश्मीर-पद्मपत्राणि पौष्करे ॥ १४५ ॥ 1°अव्यथाऽतिचरा पद्मा चारटी पद्मचारिणी। काम्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि ॥ १४६ ॥ १२प्रपुन्नाडस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः। पद्माट उरणाख्यश्च, १३पलाण्डुस्तु सुकन्दकः ॥ १४७॥ (१) जीवन्त्याः षड् नामानि । [ जीवन्तो के ६ नाम । ] ( २ ) जीवकस्य पञ्च नामानि । [ जोवक के ५ नाम । ] ( ३ ) किराततिक्तस्य नामत्रयम् । [चिरायता के ३ नाम । ] ( ४ ) सप्तलायाः पञ्च नामानि । [ सातला, सेहुण्ड भेद के ५ नाम । ] (५) वयस्थायास्त्रीणि नामानि । [ ककोड़ी के ३ नाम ।] (६) दन्तिकायाः पञ्च नामानि । [ वज्रदन्ती के ५ नाम । ] (७) अजमोदाया नामकम् । [ अजमोदा।] (८) यवानिकायास्त्रीणि नामानि । [ अजवाइन के ३ नाम । ] (९) पुष्करमूलस्य नामत्रयम् । [ पोहकरमूल के ३ नाम । ] वक्तव्य--पुष्करमूल के पर्यायों में अमरसिंह ने 'पद्मपत्र' को भी स्थान दिया है, जिसका 'क्षीरस्वामी' ने विरोध किया है। वे धन्वन्तरि निघण्टु के अनुसार वहां पर 'पद्मवर्ण' शब्द का होना उचित सिद्ध कर रहे हैं। जब कि भावप्रकाश निघण्टु तथा अभिनव निघण्टु जिनके पाठ इस द्रव्य के सम्बन्ध में समान हैं, वे 'पद्मपत्र' शब्द का ही उल्लेख करते हैं । यथा-- 'उक्तं पुष्करमूलन्तु पौष्करं पुष्करञ्च तत् ।। पद्मपत्रञ्च, काश्मीरं कुष्ठभेदमिमं जगुः ॥ इति । (१०) पद्मायाः पञ्च नामानि । पद्मा के ५ नाम । ] (११) काम्पिल्यस्य पञ्च नामानि । [कबीला के ५ नाम । ] ( १२ ) प्रपुन्नाडस्य षड् नामानि । [ चकवड़, पुवांड, (बनाड़) के ६ नाम । ] (१३) पलाण्डोर्नामद्वयम् । [प्याज के २ नाम ।] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy