SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दिग्वगं : ३ ] 'निधिर्ना www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रत्नप्रभाव्याख्यासमेतः शेवधिर्भेदाः २ पद्मशङ्कादयो निधेः ॥ ७१ ॥ इति स्वर्गवर्गः । - २. अथ व्योमवर्गः उद्योfaat द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥ १ ॥ वियद् विष्णुपदं वा तु पुंस्याकाश-विहायसी । [ विहायसोऽपि नाकोऽपि द्युरपि स्यात् स्वरव्ययम् । तारापथोsन्तरिक्ष मेघाध्वा च महाबिलम् ] ॥ इति व्योमवर्गः । Ge ३. अथ दिग्वर्गः ४ दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः । "प्राच्यवाचीप्रतीच्यस्ताः पूर्व-दक्षिण-पश्चिमाः ॥ १ ॥ ( १ ) द्वे नामनी निधे: । [ निधि ( खजाना ) के २ नाम | ] ( २ ) निधिविशेषस्य नव भेदा: । [ निधि के ९ भेद होते हैं । ] शब्दार्णवे निधिभेदा:'पद्मोऽस्त्रियां महापद्मः शङ्खो मकर-कच्छपौ । मुकुन्द - कुन्द- नीलाश्च खर्वश्च निवयो नव' ॥ --- १५ नौ निधियों के नाम- १ - पद्म, २ – महापद्म, ३ - शङ्ख, ४ --- मकर, ५--कच्छप, ६--मुकुन्द, ७-- कुन्द ८--नील और ९ -- खर्व ] इति स्वर्गवर्गः । ( ३ ) आकाशस्य चतुर्विंशति नामानि । [ आकाश के २४ नाम । ] इति व्योमवर्गः । 904 For Private and Personal Use Only ( ४ ) दिशः पञ्च नामानि । [ दिशा के ५ नाम ] ( ५ ) पूर्वादिदिशामेकैकं नाम । [ पूर्व आदि दिशाओं के १-१ नाम । ]
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy