SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषः 'सतताऽनारताऽश्रान्त सन्तताऽविरताऽनिशम् नित्याऽनवरताऽजस्रमप्यथाऽतिशयो अतिवेल भृशाऽत्यर्थाऽतिमात्रोद्गाढनिर्भरम् तीव्रैकान्तनितान्तानि गाढ - बाढ - दृढानि क्लोबे शीघ्राद्यत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥ ६७ ॥ च । ४ कुबेर स्त्र्यम्बकसखो मनुष्यधर्मा धनदो यक्षराज् राजराजो गुह्यकेश्वरः । धनाधिपः ॥ ६८ ॥ किन्नरेशो वैश्रवण: पौलस्त्यो यक्षैकपिङ्गलविलीदपुण्यजनेश्वराः नरवाहनः । भरः ९ [ प्रथमकाण्डे For Private and Personal Use Only ।। ६५ ।। 1 ॥ ६६ ॥ चैत्ररथं, 'पुत्रस्तु नलकूबरः । " अस्योद्यानं ' कैलासः स्थानमलका ' पूर्विमानन्तु पुष्पकम् ॥ ७० ॥ १० स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः । ॥ ६९ ॥ (१) निरन्तरस्य नव नामानि । [ लगातार के ९ नाम । ] ( २ ) अतिशयस्य चतुर्दश नामानि । [ अतिशय के १४ नाम । ] ( ३ ) अद्रव्ये वर्तमानं शीघ्रादि क्लीबे भवति, 'सत्वगामि' इत्यस्य स्थाने 'भेद्यगामि' इति पाठभेदो दृश्यते । तत्र भेद्यगामीति शब्दस्य विशेष्यलिङ्गमित्याशयः । यथा - शीघ्रं चलति । सततं वहति । अत्र यत् सत्वगामि (द्रव्यवाचि) भवति तत् त्रिषु लिङ्गेषु प्रयुज्यते । यथा - शीघ्रो हयः । शीघ्रा नाडी । शीघ्रं गमनम् । ( ४ ) कुबेरस्य ( कुत्सितं बेरं शरीरं यस्य तस्य ) सप्तदश नामानि । ऐलविल: ऐडविडोsपि डलयोरभेदात् । इलबिला पुलस्ते: पत्नी कुबेरस्य माता, इलविलायाः अपत्यम् ऐडविड ऐलविलो वा । [ कुबेर के १७ नाम । ] ( ५ ) एकं कुबेरस्योद्यानस्य । [ कुबेर के बगीचे का नाम । ] ( ६ ) कुबेरपुत्रस्यैकं नाम । [ कुबेर के पुत्र का नाम । ] ( ७ ) कुबेरस्थानस्यैकम् । [ कुबेर के स्थान ( कैलास ) का नाम । ] ( ८ ) कुबेरस्य नगर्या एकम् । [ कुबेर की नगरी ( अलका ) का नाम । ] ( ९ ) कुबेरस्य विमानस्यैकं नाम । [ कुबेर के विमान ( पुष्पक ) का नाम । ] ( १० ) चत्वारि नामानि किन्नरस्य ( देवयोनिविशेषस्य ) इमे केचिद् अश्वमुखाः पुरुषाकारा, अपरे नरमुखा अश्वशरीरा भवन्ति । [ किन्नरों के ४ नाम । ]
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy