SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १९४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषः 'परिणामो विकारो द्वे, समे विकृतिविक्रिये ॥ १५ ॥ समुच्चयः । परिक्रमः ॥ १६ ॥ [ तृतीयकाण्डे अपहारस्त्वपचयः, समाहारः ४ १० * प्रत्याहार उपादानं, "विहारस्तु 'अभिहारोऽभिग्रहणं, " निहारोऽभ्यवकर्षणम् । 'अनुहारोऽनुकारः स्यात् ' अर्थस्यापगमे व्ययः ॥ १७ ॥ " प्रवाहस्तु प्रवृत्तिः स्यात् "प्रवहो गमनं बहिः । १२ वियामो वियमो यामो यमः संयाम-संयमौ ॥ १८ ॥ "हिंसाकर्माऽभिचारः १४ स्याज्जागर्या जागरा द्वयोः । १५ विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये ॥ १९ ॥ १ "E १७ निर्वेश उपभोगः स्यात् " परिसर्पः परिक्रिया । " विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः ॥ २० ॥ १९ ( १ ) प्रकृतेरन्यथाभावस्य चत्वारि । [ अस्वास्थ के ४ नाम । ] ( २ ) अपहरणस्य द्वे नामनी । [ छीनना के २ नाम । ] ( ३ ) समाहारस्य द्वे नामनी । राशीकरणस्य वा । [ इकट्ठा करना के २ नाम । ] ( ४ ) विषयेभ्य इन्द्रियपरावर्तनस्य । [ विषयों से इन्द्रियों को हटा लेने के २ नाम । ] ( ५ ) क्रीडार्थं - सश्चरणस्य द्वे । [ मौजमस्ती के लिये घूमना के २ नाम । ] ( ६ ) आभिमुख्येन ग्रहणस्य द्वे । [ लूटना के २ नाम ] ( ७ ) शस्त्रोदेयुंक्त्या निःसारणस्य द्वे नामनी । [ निकालना के २ नाम । ] ( ८ ) अनुहारस्य नामद्वयम् । [ अनुकरण या नकल करना के २ नाम । ] ( ९ ) व्ययस्यैकम् । [ खर्च करना । ] ( १० ) जलादे: सतत प्रवृत्ते । [ निरन्तर प्रवाह के २ नाम । ] ( ११ ) बहिर्गमनस्यैकम् | [ बाहर जाना ।] ( १२ ) संयमनस्य षड् नामानि । विविधयमनस्य द्वे, उपरतिमात्रस्य द्वे संयमनस्य द्वे च इति स्वामी । [ संयम के ६ नाम | ] ( १३ ) मारणादिक्रियाया द्वे नामनी । [ मन्त्रादि प्रयोग द्वारा मारण क्रिया के २ नाम | ] ( १४ ) जागरणस्य द्वे । [ जागना के २ नाम । ] ( १५ ) विघ्नस्य त्रीणि नामानि । [ विघ्न के ३ नाम । ] ( १६ ) सन्निहिताश्रयस्य द्वे नामनी । [ घर के समीप के २ नाम । ] ( १७ ) उपभोगस्य नामद्वयम् । [ उपभोग के २ नाम । ] ( १८ ) परिजनादिना वेष्टनस्य नामद्वयम् । [ कुटुम्बियों से घिरा हुआ के २ नाम । ] ( १९ ) अत्यन्तवियोगस्य द्वे नामनी । [ अत्यन्त वियोग के २ नाम । ] ( २० ) अभिप्रायस्य त्रीणि नामानि । [ अभिप्राय के ३ नाम । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy