SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सङ्कीर्णवर्गः २ ] www.kobatirth.org रत्नप्रभाव्याख्यासमेतः 'प्रसूतिः प्रसवे, च्याते प्राधारः * उत्कर्षोऽतिशये, "सन्धिः श्लेषे, * क्षिपायां Acharya Shri Kailassagarsuri Gyanmandir क्लमथुः क्लमे ॥ १० ॥ 'विषय आश्रये । क्षेपणं 'गोणिगिरौ गुरणमुद्यमे ॥ ११ ॥ १० " उन्नाय उन्नये, " श्रार्यः श्रवणे, १२ जयने जयः । १ १३ निगादो निगदे, ४ मादो मद, "उद्वेग उद्भ्रमे ॥ १२ ॥ विमर्दनं परिमलेऽभ्युपपत्तिरनुग्रहः । १ १ " निग्रहस्तु निरोधः " स्यात् अभियोगस्त्वभिग्रहः ॥ १३ ॥ डमर विप्लवौ । २० मुष्टिबन्धस्तु सङ्ग्राहो डिम्बे बन्धनं प्रसितिश्वारः, स्पर्शः २४ निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् । स्प्रष्टोपतप्तरि ॥ १४ ॥ १९३ ( १ ) प्रसवनस्य प्रेरणस्य वा नामद्वयम् । [ प्रेरणा के २ नाम । ] ( २ ) क्षरणस्य द्वे । [ क्षीण होने के २ नाम । ] ( ३ ) ग्लाने द्वे । [ ग्लानि के २ नाम । ] ( ४ ) उत्कर्षस्य द्वे । [ उत्कर्ष के २ नाम । ] ( ५ ) सन्धेर्नामद्वयम् । [ मेल के २ नाम । ] ( ६ ) आश्रयस्य द्वे । क्वचिद् ' आशये' इति पाठः । [ आश्रय या आशय के २ नाम । ] ( ७ ) प्रेरणस्य द्वे । [ प्रेरणा के २ नाम । ] ( ८ ) निगरणस्य द्वे । [ निगलना के नाम । ] ( ९ ) भाराद्युद्यमनस्य द्वे । तत्र - गुरणं, गूरणं, गोरणच दृश्यते । [ बोझ उठाने के २ नाम । ] ( १० ) उन्नयनस्य द्व े । [ तर्क करना के २ नाम । ] ( ११ ) सेवाया नामद्वयम् । ( १२ ) जयस्य द्वे । [ जीत के २ नाम । ] ( १३ ) स्पष्टभाषणस्य द्वे । ( १४ ) हर्षस्य द्वे । [ प्रसन्नता के २ नाम । ] ( १५ ) उद्वेगस्य द्वे । [ घबड़ाहट के २ नाम । ] ( १६ ) कुङ्कुमादिमर्दनस्य द्वे । [ कुंकुम आदि को मसलने के २ नाम । ] ( १७ ) अनुग्रहस्य द्वे । केचित् - हितसम्पादनस्य, अहित निवारणप्रवृत्तेरिति कथयन्ति । [ कृपा के २ नाम । ] ( १८ ) निग्रहस्य द्वे । [ निग्रह के २ नाम । ] ( १९ ) कलहाऽऽह्वानस्य नामद्वयम् । [ झगड़ा बुलाना के २ नाम । ] ( २० ) मुष्टिबन्धस्य नामद्वयम् । [ मुट्ठी में पकड़ना के २ नाम । ] ( २१ ) उपद्रवस्य त्रीणि नामानि अशस्त्रकलहस्य इति स्वामी । ( २२ ) बन्धनस्य त्रीणि । [ बन्धन के ३ नाम । ] ( २३ ) सन्तप्तस्य सन्तापस्य वा त्रीणि । [ सन्तप्त के ३ नाम । ] ( २४ ) अपकारस्य द्वे नामनी । [ बुराई के २ नाम । ] (२५) अभिप्रायानुरूपचेटायास्त्रीणि । [ चेष्टा के ३ नाम । ] 1 १३ अ० For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy