SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६२ www.kobatirth.org अमरकोषः 'शोणरत्नं लोहितकः पद्मरागोऽथ मुक्ताऽथ विद्रुमः पुंसि प्रवालं Acharya Shri Kailassagarsuri Gyanmandir [ द्वितीयकाण्डे मौक्तिकम् ॥ ९२ ॥ पुन्नपुंसकम् । मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च ॥ ९३ ॥ ४ रलं हाटकम् | "स्वर्ण सुवर्ण कनकं हिरण्यं हेम तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम् ॥ ९४ ॥ चामीकरं जातरूपं महारजतकाञ्चने । रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ॥ ९५ ॥ यच्छुङ्गीकनकमित्यदः । खर्जूरं श्वेतमित्यपि ।। ९६ ।। 'अलङ्कारसुवर्णं " दुर्वर्ण १० रजतं रूप्यं 'रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् । शुल्बं म्लेच्छमुखं द्वष्टवरिष्ठोदुम्बराणि च ॥ ९७ ॥ "लोहोsस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी । अश्मसारोऽथ ११ मण्डूरं सिंहाणमपि तन्मले ॥ ९८ ॥ १२ सर्वञ्च तैजसं लौहं विकारस्त्वयसः [ १४ सुवर्ण रजतं ताम्रं रीतिः कांश्यं तथा शीसं कालायसञ्चैवमष्टौ लोहानि चक्षते ॥ ] कुशी । त्रपु । ( १ ) पद्मरागस्य नामत्रयम् । [ माणिक्य के ३ नाम । ] ( २) मुक्ताया नामद्वयम् । [ मोती के २ नाम । ] ( ३ ) प्रवालस्य नामद्वयम् । [ मूंगा के २ नाम । ] ( ४ ) रत्नस्य नामद्वयम् । [ रत्न के २ नाम । ] ( ५ ) सुवर्णस्य एकोनविंशति नामानि । [ सोना के २१ नाम । ] ( ६ ) स्वर्णालङ्कारस्यैकम् । [ सोने का आभूषण । ] ( ७ ) रजतस्य पश्च नामानि । [ चाँदी के ५ नाम । ] ( ८ ) पित्तलस्य नामद्वयम् । [ पीतल के २ नाम । ] ( ९ ) ताम्रस्य षड् नामानि । [ ताँबा के ६ नाम । ] ( १० ) लोहस्य सप्त नामानि । [ लौह के ७ नाम | ] ( ११ ) लौह किट्टस्य नामद्वयम् । [ मण्डूर, लोहा का मैल के २ नाम । ] ( १२ ) सर्वधातूनामेकं नाम । [ लौहम् । ] ( १३ ) लोहविकारस्यैकम् । लोहनिर्मितवस्तु । ] [ 'कुशो रामसुते दर्भे पापिष्ठे योक्त्रमत्तयोः । कुशीलोहविकारे स्यात् कुशा वल्गा कुशं जले ' ॥ इति हैमः । ( १४ ) सुवर्णादयः अष्टौ लोहानि कथ्यन्ते । [ सोना आदि धातुओं की लौह संज्ञा है । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy