SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वैश्यवर्गः www.kobatirth.org 3 ९] रत्नप्रभाव्याख्यासमेतः 'कार्षापणः कार्षिकः स्यात्कार्षिके तात्रिके पणः । 'अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः ॥ ८८ ॥ पृथक् । ४ वण्टके ॥ ८९ ॥ कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः * पादस्तुरीयो भागः "स्यादंशभागौ तु 'द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं हिरण्यं द्रविणं द्युम्नमर्थरैविभवा वसु । " स्यात् कोषश्च हिरण्यं च हेमरूप्ये कृताकृते । ' ताभ्यां यदन्यत् तत्कुप्यं, 'रूप्यं तद्वयमाहतम् ॥ ९१ ॥ १० गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः । Acharya Shri Kailassagarsuri Gyanmandir अपि वाहो विशतिरवारीभिर्भविका स्यादनेन तु । प्रवर्तः पञ्च वारीभिः सस्यमाने प्रकीर्तितः ॥ पलं प्रकुञ्चकं मुष्टि: कुडवस्तच्चतुष्टयम् । चत्वारः कुडवाः प्रस्थवतुः प्रस्थमथाढकम् ॥ अष्टढको भवेद्रोणो द्विद्रोणः सूर्प उच्यते । सार्धसूर्यो भवेत् खारी द्विद्रोणा गोण्युदाहृता ॥ तामेव भारं जानीयाद् वाहो भारचतुष्टयम् ॥ ॥ ९० ॥ ( १ ) रजतरूपस्य नामद्वयम् । [ १ कर्ष का ( चाँदी का ) सिक्का = १ रुपया 1 ] ( २ ) कर्षपरिमितताम्रमुद्राया एकम् । [१ कर्ष (तोला) का ताँबे का सिक्का | ] ( ३ ) पृथगेकैकं परिमाणानाम् । [ प्रस्थ आदि का १-१ नाम । ] आद्यर्थेन मानीभविकाप्रवर्तिकादिग्रहः । तद्यथा- For Private and Personal Use Only १६१ ( ४ ) चतुर्थभागस्यैकं नाम । [ चौथाई भाग । ] ( ५ ) विभागस्य नाम - त्रयम् । [ अंश, भाग, हिस्सा के ३ नाम । ] ( ६ ) धनस्य त्रयोदश नामानि । [ धन के १३ नाम । ] ( ७ ) घटिताघटित हमरूप्ययोर्नामद्वयम् । [ आभूषण बने हुए तथा सादे सोने-चांदी के २ नाम । ] ( ८ ) रजतत्त्वर्णाभ्यामतिरिक्तताप्रादिधातोरेकं नाम कुप्यम् । [ ताँबा आदि धातु । ] ( ९ ) घटितरूपस्य हेमरूप्यादेरेकम् । [ रुपया, गिन्नी ।] (१०) मरकतस्य चत्वारि नामानि । [ पन्ना के नाम । ] ११ अ०
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy