SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषः बल्लवाः ॥ २७ ॥ 'पौरोगवस्तदध्यक्षः, सूपकारास्तु आरालिका आन्धसिकाः सूदा औदनिका गुणाः । आपूपिक: कान्दविको भक्ष्यकार इमे त्रिषु ॥ २८ ॥ अश्मन्तमुद्धानमधिश्रयणी "अङ्गारधानिकाऽङ्गारशकट्यपि चुल्लिरन्तिका । हसन्त्यपि ॥ २९ ॥ हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् । 'क्लीबेऽम्बरीषं भ्राष्ट्रो, 'ना कन्दुर्वा स्वेदनी स्त्रियाम् ॥ ३० ॥ " अलिञ्जरः स्यान्मणिकः, कर्कर्यालुर्गलन्तिका । कलशस्तु त्रिषु द्वयोः ॥ ३१ ॥ शरावो वर्धमानकः । "कंसोऽस्त्री पानभाजनम् ॥ ३२ ॥ "सैवाऽल्पा कुतुपः पुमान् । १. १ १२ पिठरः स्थाल्युखा कुण्डं, घटः कुटनिपावस्त्री १५ ऋजीषं पिष्टपचनं, 'कुतः कृत्तेः स्नेहपात्रं १९ सर्वमावपनं भाण्डं पात्राऽमत्रं च भाजनम् ॥ १७ [ द्वितीयकाण्डे For Private and Personal Use Only ३३ ॥ ( १ ) महानसाधिपतेर्नामद्वयम् । [ रसोईघर के स्वामी के २ नाम । ] ( २ ) पाककर्तुः सप्त नामानि । तत्र आद्यद्वयं नाम व्यञ्जनकर्तुरिति, 'स्वामी' । [ रसोइया के ७ नाम । ] ( ३ ) आपूपिकस्य नामत्रयम् । [ हलवाई के ३ नाम | ] ( ४ ) अधिश्रयिण्याः पञ्च नामानि । [ चूल्हा के ५ नाम । ] ( ५ ) अङ्गारधानिकायाः चत्वारि नामानि । [ सग्गड़, बोरसी के ४ नाम । ] ( ६ ) अङ्गारस्यैकम् । [ अंगार । ] ( ७ ) अर्धदग्धकाष्ठस्य नामद्वयम् । [ अधजली लकड़ी के २ नाम । ] ( ८ ) भ्राष्टस्य नामद्वयम् । [ भाड़ के २ नाम । ( ९ ) मद्यनिर्माणयोग्यलौहपात्रस्य नामद्वयम् । तत्र कन्दुः स्त्रियां पुंसि च । स्वेदनी स्त्रियां, स्वेदनः पुंसि, इति मुकुटः । [ भबका के २ नाम | ] ( १० ) महाघटस्य नामद्वयम् । [ कमोरा, मांट मटका के २ नाम । ] ( ११ ) गलन्तिकायास्त्रीणि नामानि । [ झंझर, सुराही, करवा के नाम । ] ( १२ ) स्थाल्याचत्वारि नामानि । [ बटलोही के ४ नाम । ] ( १३ ) घटस्य चत्वारि नामानि । तत्र कलशस्त्रिषु । दन्त्यान्तोऽपि कलसः । [ घड़ा के ४ नाम । ] ( १४ ) शरावस्य नामद्वयम् । [ परई, पुरवा, के २ नाम । ] ( १५ ) पिष्टपचनस्य नामद्वयम् । [ तवा के २ नाम | ] ( १६ ) कंसस्य नामद्वयम् । [ कटोरा के २ नाम । ] ( १७ ) चर्मनिर्मित तैलपात्रस्य नामद्वयम् । [ कुप्पा के २ नाम । ] ( १८ ) कुतुपस्यैकं पुंसि । [ कुप्पी | ] ( १९ ) भाजनस्य पञ्च नामानि । [ बर्तन, वासन, पात्र के ५ नाम । ] "
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy