SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४९ वैश्यवर्ग: ९] रत्नप्रभाव्याख्यासमेतः 'शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे, शमी शिम्बा त्रिषूत्तरे। ऋद्धमावसितं धान्यं, पूतन्तु बहुलीकृतम् ॥ २३ ॥ "माषादयः शमीधान्ये, 'शूकधान्ये यवादयः। "शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी ॥ २४ ॥ 'तृणधान्यानि नीवाराः, 'स्त्री गवेधुर्गवेधुका । १°अयोगं मुसलोऽस्त्री स्यादुद्खलमुलूखलम् ॥ २५ ॥ १२प्रस्फोटनं शूर्पमस्त्री, "चालनी तितउः पुमान् । १४स्यूतप्रसेवौ १५कण्डोलपिटौ, १ कटकिलिञ्जको ॥ २६ ॥ समानौ १७रसवत्यान्तु पाकस्थानमहानसे। ( १ ) शूकधान्यस्य नामद्वयम् । [शूकधान्य के २ नाम । ] ( २) शिम्बाया नामद्वयम् । [ छीमी, सीमी, सेम के २ नाम । ] उड़द, मटर, सेम आदि सभी शिम्बी धान्य कहे जाते हैं । ( ३ ) मर्दितापनीततृणस्य धान्यराशेर्नामद्वयम् । [ साफ किये हुए धान्य के २ नाम । ] ( ४ ) तुषापनयनानन्तरं राशीकृतस्य धान्यस्य नामद्वयम् । [ धान्य समूह के २ नाम । ] ( ५ ) माषादिशमीधान्यस्यकम् । [ शमीधान्य । ] यथा 'भाषो मुद्गो राजभाषः कुलत्थश्चणकस्तिलः ।। कलायस्तूवर इति शमोधान्यगणः स्मृतः' ।। इति रत्नकोषे ।। (६ ) यवगोधूमादिशूकधान्यस्यकम् । [ शूकधान्य । ] (७) शाल्यादीनामेकं नाम । 'षष्टिकाः षष्टिरात्रेण पच्यन्ते', इति । अमी माषाद्याः पुंसि । [ साठी ] (८) तृणधान्यस्य नामद्वयम् । [ नीवार के २ नाम । ] ( ९) मुन्यन्नविशेषस्य नामद्वयम् । [ मुनिअन्न के २ नाम । ] ( १० ) मुसलस्य नामद्वयम् । [ मुसल के २ नाम । ] (११) उलूखलस्य नामद्वयम् । [ ऊखल के २ नाम । ] ( १२) शूर्पस्य द्वे नामनी। [ सूप, छाज के २ नाम । ] ( १३) चालन्या नामद्वयम् । [ चलनी के २ नाम । ] ( १४ ) शणादिनिर्मितप्रसेवस्य नामद्वयम् । [ बोरा, थैला के २ नाम । ] ( १५ ) वंशवेतसादिनिर्मितभाण्डस्य नामद्वयम् । [ दौरी, डलिया, टोपरी, पिटारी, के २ नाम । ] ( १६ ) कटस्य नामद्वयम् । [ चटाई के २ नाम । ] ( १७ ) रसवत्यास्त्रीणि नामानि । [ रसोईघर के ३ नाम । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy