SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra आर्द्रकुमार चरित्र ॥ ९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वदा मनोज्ञाशनपानदानादिभिस्तेषां संतोषमुत्पादयतिस्म अथ स आर्द्रकुमारः प्रच्छन्नं समुद्रतीरे निजविश्वस्त पुरुषैरेकं यानपात्रं सज्जयामास अन्यदासौ जात्याश्वरत्नमारुह्य वेगेन तान् सर्वानपि सेवकान् पश्चाद्विमुच्य तया श्रीयुगादिजिनप्रतिमयायुतो महामूल्यरत्नभृत पेटासहितः समुद्रतीरे समागत्य पूर्वं प्रगुणीकृते तस्मिन् प्रवहणे समारुह्य समुद्रमार्गे चचाल. एवं यानपात्रे प्रयाणं कुर्वन् स कियद्दिनैः समुद्रापरतीरस्थे लक्ष्मीपुरनगरे समुत्तीर्णः इतस्तत्रैव श्रीपुण्यनंदनाभिधा जैनाचार्याः समाययुः आर्द्रकुमारोऽपि स्वं धन्यं मन्यमानो धर्मश्रवणार्थं तेषां समीपे समागात. गुरुभिरपि तं योग्यं विज्ञायेति तख धर्मोपदेशो दत्तः, यथा - नृपत्वचक्रित्वहरित्ववैभवं । धर्मः प्रदत्तेऽनुभवं नवं नवं ॥ विधेहि तद्धर्मविन्यतां । पिधेहि नित्यं विषयानुषंगितां ॥१॥ लजातो भयतो तर्कविधितो मात्सर्वतः स्नेहतो। लोभाचैव हठाभिमानविनयशृंगार कीर्त्यादितः ॥ दुःखात् कोतुकविस्मयव्यवहृतेर्भावात्कुलाचारतो । वैराग्याच्च भजंति धर्ममनलं तेषाममेयं फलं ॥ २ ॥ इयं मायारात्रिर्वहलतिमिरा मोहललितैः । कृतज्ञानालोकास्तदिह निपुणं जायत जनाः ॥ अलक्ष्यः संहर्तुं ननु तनुभृतां For Private and Personal Use Only 11" 1
SR No.020020
Book TitleArdrakumar Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy