SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsur Gyanmandir G ॥८ ॥ भाद्रकुमार || भो सु स्टाः! अयमानुकुमारो राजगृहे पुरेऽभयकुमारांतिके यियासुरस्ति, ततः स यथा तत्र गंतुं न | चरित्रं शनोति तथा युष्माभिरेतस्य दूरस्थितैरेव रक्षण कार्य, एरमयं संकेतो भवद्भिस्तस्य कदापि नैव वाच्यः.* ओमित्यत्वा ते सेवार्थ समागत्य कुमाराय जगुः, भो कुमारेंद्र! राज्ञा वयं तव सेवार्थं नियुक्ताः स्मः, आदिष्टमस्ति च, यत्किंचिदपि तव सेवार्थ विलोक्यते, तत्सर्व वस्तु कोशाद ग्रहीतव्यमिति. ततो जनकप्रदत्तस्तैः सेवकैः परिवृतः स कुमारो निजस्थानके समायातः, अथ यदा यदास क्रीडा वहिर्गच्छति, तदा तदा ते सर्वेऽपि सेवकास्तदीयदेहच्छायेव तं कदापि न मुंचंति. तदा स आर्द्रकुमारो बंदिनमिव धृतं स्वं 13 मन्यमानो दथ्यौ, अथ किं क्रियते? स्वर्णनिगडानी वैते सेवका मम पदबंधनकारिणो जाताः कथं च ममा भयकुम रमिलनं भविष्यति ? एवं चिंतापरोऽसो तेषां विश्वासोत्पादनार्थमेवमुपायमकरोत्. प्रत्यहं स तैः सह जात्यतुरगमारूढः पुराद वहिल्याने गच्छति, कमात् दूरं दूरतरं दूरतमं च गत्या स पश्चाद व्याघुट्य स3वंदा पुनः समायाति. तदा ते सर्वेऽपि सेवकाचितयितुं लग्नाः, यदयं कुमारोऽधुना सर्वथाऽभयकुमारपाचे ४ विदेशं गंतुं नैवेच्छति. एवं जातविश्वासास्ते निजहृत्सु मनागपि तत्पलायनचिंतां न कुर्वति. कुमारोऽपि ECORDCALC Far Private and Personal Use Only
SR No.020020
Book TitleArdrakumar Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy