SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यात्मकल्पद्रुमः । चापल्यमायानृतवञ्चिका स्त्री संस्कारमोहान्नरकाय भुक्ता ॥ ३६॥ निर्भूमिर्विषर्कन्दली गतदरी व्याघ्री निराहो महा___ व्याधिर्मृत्युरकारणश्च ललनाऽनभ्रा च वज्राँशनिः । वन्धुस्नेहविघातसाहसमृषावादादिसन्तापभूः प्रत्यक्षापि च राक्षसीति विरुदैः ख्याताऽऽगमे त्यज्यताम् ॥३७॥ ___ अपत्यममत्वमोचनाधिकारः। मा भूरपत्यान्यवलोकमानो मुदाकुलो मोहनृपारिणा यत् । चिक्षिप्सया नारकचारकेऽसि दृढं निबद्धो निगडैरमीभिः ॥ ३८॥ आजीवितं जीव भवान्तरेऽपि वा शल्यान्यपत्यानि न वेत्सि किं हृदि । चलाचलैर्विविधार्तिदानतोऽनिशं निहन्येत समाधिरात्मनः ॥ ३९ ॥ कुक्षौ युवत्याः कृमयो विचित्रा अप्यस्रशुक्रप्रभवा भवन्ति । न तेषु तस्या न हि तत्पतेश्च रागस्ततोऽयं किमपत्यकेषु ॥ ४० ॥ त्राणाशक्तेरापदि संबन्धानन्त्यतो मिथोंऽगवताम् । सन्देहाच्चापकृतेर्माऽपत्येषु स्निहो जीव ॥ ४१ ॥ धनममत्वमोचनाधिकारः। याः सुखोपकृतिकृत्वधिया त्वं मेलयन्नसि रमा ममताभाक् । पाप्मनोऽधिकरणत्वत एता हेतवो ददति संसृतिपातम् ॥ ४२ ॥ यानि द्विषामप्युपकारकाणि सोन्दुरादिष्वपि यैर्गतिश्च । शक्या च नापन्मरणामयाद्या हन्तुं धनेष्वेषु के एव मोहः ॥ ४३ ॥ ममत्वमात्रेण मनःप्रसादसुखं धनैरल्पकमल्पकालं । आरम्भपापैः सुचिरं तु दुःखं स्याँर्दुगतौ दारुणमित्यवेहि ॥ ४४ ॥ १ अनादिभवानुभूतविषयादिस्मृतिः संस्कारः । २ विषवल्लरी । ३ विद्युत् । “वनाशनि विदुर्वज्रम्” इति त्रिकाण्डशेषः । ४ निजगुणतः प्राप्तनानाभिधानैः । ५ स्मिन् इति पाठान्तरम् । ६ चपलैः। ७ चित्तस्वास्थ्यम् । ८ सञ्चयीकुर्वन् । ९ अत्र किंशब्दः कुत्सावाची। १० चित्तप्रसन्नतालक्षणं सौख्यम् । ११ द्रव्यार्जनाथै षट्कायाद्युपमर्दजनितदुष्कृतैः। १२ नरकादिगतौ। For Private And Personal Use Only
SR No.020017
Book TitleAdhyatma Kalpadrum
Original Sutra AuthorN/A
AuthorDhanvijaygani, Shivram Tanba Dobe
PublisherNirnaysagar Press
Publication Year1906
Total Pages86
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy