SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra आचा० ॥५२२॥ --- 16 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उद्देवयन्वा, इत्थवि जाणह नत्थित्थ दोसो अणारियवयणमेयं, तत्थ जे आरिआ ते एवं वयासी-से दुद्दिद्धं च भे दुस्सुयं च भे दुम्मयं च भे दुब्विण्णायं च भे उड्ढं अहं तिरियं दिसासु सव्वओ दुप्पडिलेहियं च भे, जं णं तुब्भे एवं आइक्खह एवं भासह एवं पण्णवेह - सव्वे पाणा ४ तव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं वयं पुण एवमाइक्वामो एवं भासामो एवं परुवेमो एवं पण्णवेमो- सव्वे पाणा ४ न हंतव्वा १ न अज्जावेयवा २ न परिधित्तवा ३ न परियावेयवा ४ न उदवेयवा ५, इत्थवि जाणह नत्थित्थ दोसो, आयरियarmy निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हंभो पचाइया! किं भे सायं दुखं असावं? समिया पविणे यात्रि एवं बूया-सवेसिं पाणा सव्वेसिं भृयाणं सव्वेसिं जीवाणं सव्वेसि सत्ताणं असायं अपरिनिव्वाणं महब्भयं दुखखं तिबेमि (सू० १३३ ) ॥ चतुर्थाध्ययने द्वितीय उद्देशकः ४-२ ॥ 'आवन्ती' जेटला 'के आवन्ती' केटलाक मनुष्य लोकमां जैनतर साधु, तथा ब्राह्मणो जुदुं जुदुं विवादरूपे बोले छे, अर्थात् For Private and Personal Use Only सूत्रम् ॥५२२॥
SR No.020010
Book TitleAcharanga Stram Part 03
Original Sutra AuthorN/A
AuthorShilankacharya
PublisherShravak Hiralal Hansraj
Publication Year1933
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy