SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ तिर्यकाण्डः। प्रणाली जलमार्गोऽथ पानं कुल्या च सारणिः । सिकता वालुका विन्दौ पृषत्पृषतविग्रुषः ॥१०८९ जम्बालेचिकिलो पङ्कः कर्दमश्च निषदरः । शादो हिरण्यबाहुस्तु शोणो नदे पुनर्वहः ॥ १०९० भिद्य उध्यः सरस्वांश्च द्रहोऽगाधजलो ह्रदः । कूपः स्यादुदपानोऽन्धुः प्रहिर्नेमी तु तत्रिका॥१०९१ नान्दीमुखो नान्दीपटो वीनाहो मुखबन्धने । आहावस्तु निपानं स्यादुपकृपेऽथ दीर्घिका ॥ १०९२ वापी स्याक्षुद्ररूपे तु चरी चूण्डी च चूतकः । उद्घाटकं घटीयन्त्रं पादावर्तोऽरघट्टकः ॥ १०९३ अखातं तु देव ग्वातं पुष्करिण्यां तु खातकम् । पद्माकरस्तडागः स्यात्कासारः सरसी सरः ॥१०९४ वेशन्तः पल्वलोऽल्पं तत्परिखा खेयखातके । स्यादालवालमावालमावापः स्थानकं च सः ॥१०९५ आधारस्त्वम्भसां बन्धो निर्झरस्तु झरः सरिः । उत्सः स्रवः प्रस्रवणं जलाधारा जलाशयाः ॥१०९६ इति जलकायः । १०९८ वहिर्वहद्भानहिरण्यरेतसौ धनंजयो हव्यहविर्हताशनः । कृपीटयोनिर्दमुना विरोचनाशुशुक्षणी छागरथस्तनूनपात् ।। १०९७ कृशानुवैश्वानरवीतिहोत्रा वृषाकपिः पावकचित्रभानू । अप्पित्तधमध्वजकृष्णवार्चिष्मच्छमीगर्भतमोनशुक्राः ।। शोचिषकेशः शुचिहुतवहोपव॒धाः सप्तमन्त्र ज्वालाजिवो ज्वलनशिखिनौ जागृविर्जातवेदाः । बर्हिः शुष्मानिलसखवसू रोहिताश्वाश्रयाशौ बहिर्कोतिर्दहनबहुलौ हव्यवाहोऽनलोऽग्निः ॥ विभावसुः सप्तोदर्चिः स्वाहाग्नेयी प्रियास्य च । और्वः संवर्तकोऽध्यग्निर्वाडवो वडवामुखः॥११०० दवो दावो वनवह्निर्मघवहिरिरंमदः । छागणस्तु करीषाग्निः कुकूलस्तु तुपानलः ॥ ११०१ संतापः संज्वगे बाप्प ऊष्मा जिह्वाः स्युर्गचपः । हेतिः कीला शिखा ज्वालाचिर्झलक्का महत्यपि ॥ स्फुलिङ्गोऽग्निकणो लातज्वालोल्कालातमुल्मुकम् । धूमः स्याद्वायुवाहोऽग्निवाहो दहनकेतनम् ॥११०३ अम्भःसूः करमालश्च स्तरीजीमूतवाह्यपि । तडिदैगवती विद्युञ्चलाशम्पाचिरप्रभा ॥ ११०४ आकालिकी शतदा चञ्चला चपलाशनिः । सौदामनीक्षणिका च हादिनी जलबालिका ॥ ११०५ इत्यग्निकायः। वायुः समीरसमिरौ पवनाशुगौ नभःश्वासो नभस्वदनलश्वसनाः समीरणः । वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः कम्पाङ्कनित्यगतिगन्धवहप्रभञ्जनाः ॥ ११०६ मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः । मारुतः स्पर्शनो दैत्यदेवी झञ्झा स वृष्टियुक् ॥ ११०७ प्राणो नासाग्रहन्नाभिपादाङ्गुष्टान्तगोचरः । अपानपवनो मन्यापृष्टपृष्टान्तपाणिगः ॥ ११०८ समानः संधिहन्नाभिषूदानो हृच्छिरोन्तरे । सर्वत्वग्वृत्तिको व्यान इत्यङ्गे पञ्च वायवः ॥ ११०९ इति वायुकायः । १. चिरकल्लोऽपि. २. उद्घाटनमपि, उद्धातनमपि. ३. तल्लमपि अशनशब्दो हव्याद्यैरन्वेति, यौगिकत्वात्हव्यभुक इत्यादयः. ४. दमूना अपि. ५. जिह्वशब्दः सप्तादिभिरन्वेति. ६. व्यस्तं समस्तं च. ७. क्षणप्रभा च, ८. सदागतिरपि, ९. गन्धवाहो पि. For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy