SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४२ अभिधान संग्रह: - ६ अभिधानचिन्तामणिः । क्षीरतैलस्फटिकाभ्यामन्यौ खस्फटिकाविमौ । शुक्तिजं मौक्तिकं मुक्ता मुक्ताफलं रसोद्भवम् ॥ १०६८ इति पृथ्वीकायः । Acharya Shri Kailassagarsuri Gyanmandir नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशं तोयं जीवनजीवनीयसलिलार्णास्यम्बु वाः शंवरम् | क्षीरं पुष्करमेघपुष्पकमलान्यापः पयः पावसी कीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १०६९ १०७० 1 १०७१ कुलीनसं केवन्धं च प्राणदं सर्वतोमुखम् | अस्थाथास्थागमस्ताघमगाधं चातलस्पृशि || निम्नं गभीरं गम्भीरमुत्तानं तद्विलक्षणम् । अच्छे प्रसन्नेऽनच्छं स्यादाविलं कलुषं च तत् ॥ वास्तु हिनं प्रालेयं मिहिका हिमम् । स्यान्नीहारस्तुषारच हिमानी तु महद्धिमम् ॥ १०७२ पारावारः सागरोऽवारपारोऽकूपारोदध्यर्णवा वीचिमाली यादः स्रोनोवार्नदीशैः सरखान्सिन्धूदन्वन्तौ मितद्रुः समुद्रः || १०७३ आरो मकरानाज्जैलान्निधिधिराशयः । द्वीपान्तरा असंख्यास्ते सप्तैवेति तु लौकिकाः || १०७४ लवणक्षीरदध्याज्यसुरेक्षुखादुवारयः । तरङ्गे भङ्गवीच्यूम्युत्कलिका महति त्विह ॥ १०७५ लहर्गुल्लोलकल्लोला आवर्तः पयसां भ्रमः । तालूरो वोलकचासौ बेला स्यादृद्धिरम्भसः ॥ १०७६ डिण्डीरोऽधिकफः फेनो बुदस्थासकौ समौ । मर्यादा कूलभूः कूलं प्रपातः कच्छरोधसी ॥ १०७७ नटं तीरं प्रतीरं च पुलिनं तज्जलोज्झितम् । सैकतं चान्तरीपं तु द्वीपमन्तर्जले तटम् ॥ तत्परं पारमवारं त्वक्पात्रं तदन्तरम् । नदी हिरण्यवर्णा स्याद्रोधोवक्रा तरङ्गिणी ॥ सिन्धुः शैवलिनी वहा च हृदिनी स्रोतस्विनी निम्नगा १०७८ १०७९ स्रोतो निर्झरिणी सरिच तटिनी कूलंकषा वाहिनी । कर्पूपवती समुद्रदयिताधुन्यौ सवतसर स्वत्यौ पर्वतजापगा जलधिगा कुल्या च जम्बालिनी ॥ १०८० ૧૦૮૨ १०८३ १०८४ गङ्गात्रिपथगा भागीरथी त्रिदशदीर्घिका । त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारः || १०८१ मग विष्णुपदी सिद्धखः स्वर्गिखापगा । ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा ॥ यमुना यमभगिनी कालिन्दी सूर्यजा यमी । रेवेन्दुजा पूर्वगङ्गा नर्मदा मेकलाद्रिजा || गोदा गोदावरी तापी तपनी तपनात्मजा । शुतुद्रिस्तु शतद्रुः स्यात्कावेरी वर्धजाह्नवी करतोया सदानीरा चन्द्रभागा तु चन्द्रका | वासिष्टी गोमती तुल्ये ब्रह्मपुत्री सरस्वती ॥ विपाद्विपाशार्जुनी तु बाहुदा सैतवाहिनी । वैतरणी नरकस्था स्रोतोम्भःसरणं स्वतः || 1 प्रवाहः पुनरोधः स्याद्वेणी धारा रयश्च सः । घट्टस्तीर्थावतारेऽम्बुवृद्धौ पूरः प्रवश्च सः ॥ पुटभेदास्तु वक्राणि भ्रमास्तु जलनिर्गमाः । परवाहा जलोच्छ्रासाः कूपकास्तु विदारकाः || १०८८ १०८५ १०८६ १०८७ For Private and Personal Use Only • १. कं बन्धम् इति द्वे नामनी इत्येके. २. धूममहिषी, धूमिका धूमयोऽपि . ३. ईशपदं यादः प्रभृतिभिरवेति, यौगिकत्वात् - याद ः पतिरित्यादयः. ४. आकरशब्दो रत्नान्ताभ्यामन्वेति यौगिकत्वात् - मकरालयो रत्नराशिरपि. ५. जलशब्दो निध्यादिभिरन्वेति, यौगिकत्वात् - वारिनिधिः वारिराशिरित्यादयः ६. सूपदं भीष्मेणाप्यन्वेति ७. आपगापदं सिद्धपदेनाप्यन्वेति ८. कलिन्दतनयापि. ९. चन्द्रभागा च. १०. चक्राणि च .
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy