________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । प्राज्ञी प्रज्ञा प्रजानन्त्यां प्राज्ञा तु प्रज्ञयान्विता । स्यादाभीरी महाशूद्री जातियोगयोः समे ।। ५२२ पुंयुज्याचार्याचार्यानी मातुलानी तु मातुली । उपाध्यायान्युपाध्यायी क्षत्रिय्यार्थी च शूद्यपि ।। ५२३ स्वत आचार्या शद्रा च क्षत्रियाक्षत्रियाण्यपि । उपाध्याय्युपाध्याया स्यादर्यार्याण्यौ पुनः समे ॥५२४ दिधिषूस्तु पुनर्भूढेिरूढास्या दिधिपूः पतिः । स तु द्विजोऽग्रेदिधिषुर्यस्य स्यात्सैव गेहिनी ॥ ५२५ ज्येष्टेऽनूढे परिवेत्तानुजो दारपरिग्रही । तस्य ज्येष्टः परिवित्तिर्जाया तु परिवेदिनी ।। ५२६ वृषस्यन्ती कामुकी स्यादिच्छायुक्ता तु कामुका । कृतसापत्निकाध्यूढाधिविन्नाथ पतिव्रता ॥ ५२७ एकपत्नी सुचरित्रा माध्वी सत्यसतीवरी । पुंश्चली चर्षणी बन्धक्यविनीता च पांशुला ॥ ५२८ वैरिणी कुलटा याति या प्रियं साभिसारिका । वयस्यालिः सखी सध्रीच्यशिश्वी तु शिशु विना ५२९ पतिवनी जीवत्पतिविश्वस्ता विधवा समे । निर्वीरा निष्पतिसुता जीवत्तोका तु जीवसूः॥ ५३० नश्यत्प्रसूतिका नन्दुः सश्मश्रुर्वरमालिनी । कात्यायिनी त्वर्धवृद्धा काषायवसनाधवा ।। ५३१ श्रवणा भिक्षुकी मुण्डा पोटा तु स्त्रीनृलक्षणा । साधारणस्त्री गणिका वेश्या पण्यपणाङ्गना ॥५३२ भुजिष्या लञ्जिका रूपाजीवा वारवधः पुनः । सा वारमुख्याथ चुन्दी कुट्टनी शंभली समाः ॥५३३ पोटा वोटा च चेटी च दासी च कुटहारिका । नग्ना तु कोटवी वृद्धा पलिया रजस्वला ॥२३४ पुष्पवत्यधिरात्रेयी स्त्रीधर्मिणी मलिन्यवी । उदक्या ऋतुमती च पुष्पहीना तु निष्कला ॥ ५३५ राका तु सरजाः कन्या स्त्रीधर्मः पुष्पमार्तवम् । रजस्तकालस्तु ऋतुः सुरतं मोहनं गतम् ॥ ५३६ संवेशनं संप्रयोग: संभोगश्च रहा रतिः । ग्राम्यधर्मो निधुवनं कामकेलि: पंशुक्रिया ॥ ५३७ व्यवायो मैथुनं स्त्रीपुंसोद्रं मिथुनं च तत् । अन्तर्वनी गुर्बिणी स्याद्गर्भवत्युदरिष्यपि ॥ ५३८ आपन्नसत्त्वा गुर्वी च श्रद्धालुोहदान्विता | विजाना च प्रजाता च जातापल्या प्रसृतिका ॥ ५३९ गर्भस्तु गरभो भ्रूणा दोहदलक्षणं च मः । गर्भाशयो जगल्वे कललोल्वे पुनः समे ॥ ५४० दोहदं दोहनं श्रद्धा लालसा मृतिमासितु । वैजननो विज ननं प्रसवा नन्दनः पुनः॥ ५४१ उद्वहोऽङ्गात्मजः मनुतनयो दारकः सुतः । पुत्रे दुहितरि स्त्रीले तोकापत्य प्रसूतयः ॥ ५४२ नुक्प्रजाभयोधात्रीयो भ्रातृव्यो भ्रातुरात्मजे । स्वस्रीयो भागिनेयश्च जामेयः कुतपश्च सः॥ ५४३ नता पौत्र: पुत्रपुत्रा दौहित्रो दुहितुः सुतः । प्रतिनता प्रपौत्रः स्यात्तत्पुत्रस्तु परम्परः ॥ ५४४ पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृवसुः । मातृष्वम्रीयस्तुरमातृष्वसुर्मातृवसंयवत ॥ विमातृजो वैमात्रेयो द्वैमातुगे विमातृजः । सत्यास्तु तनये सांमातुरवनाद्रमातुरः ।। सौभागिनेयकानीनौ सुभगाकन्ययाः सुतौ । पौनर्भवपारस्त्रैणेयौ पुनर्भूपरस्त्रियोः ॥ ५४७ दास्या दामग्दासयौ नाटेग्स्तु नटीसुतः । बन्धुलो बान्धकिनेयः कौलटेरोऽसतीसुतः ॥ ५४८ स तु कौलटिनेयः म्याद्यो भिक्षुकसतीसुतः । द्वावयेतो कौलटेयो क्षेत्रजो देवरादिजः ॥ ५४९ स्वजाते चौरसारस्यौ मृत भर्तरि जारजः । गोलकोऽथामृते कुण्डे भ्राता तु स्यात्सहोदरः ।। ५५० समानोदर्यमादयमगर्भसहजा अपि । सोदरश्च स तु ज्येष्ठः स्यात्पित्र्यः पूर्वजोऽग्रजः॥ ५५१ जघन्यजे यविष्ठः स्यात्कनिष्टोऽवरजोऽनुजः । स यवीयान्कनीयांश्च पितृव्यश्यालमातुलाः ॥ ५५२ पितुः पल्याच मातुश्च धानो देवदेवगे । देवा चाबरजे पत्युर्जामिस्तु भगिनी ग्वसा ॥ ५५३
१. अवीरापि. २. अङ्गनाशब्दस्य पप्येनाप्यन्वयः, ३. ननिकापि. ४. कुसुममपि. ५. पशुधर्मो पि. ६.जयाब्दस्याङ्गेनाप्यन्वयः, ७, नाटयो-पि. ८. अग्रिमोऽपि,
For Private and Personal Use Only