SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ मर्त्यकाण्डः । संवाहकोऽङ्गमर्दः स्यान्नष्टवीजस्तु निष्कलः । आसीन उपविष्टः स्यादृर्ध्व ऊवंदभः स्थितः ॥ ४९२ अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिकदेशिकौ । प्रवासी तद्गणो हारिः पाथेयं शम्बलं समे ॥४९३ जङ्घालोऽतिजवो जङ्घाकरिको जाङ्घिको जवी । जवनस्त्वरिते वेगे रयो रंहस्तरः स्यदः ॥ ४९४ जवा वाजः प्रसरश्न मन्दगामी तु मन्थरः । कामंगाम्यनुगामीनोऽत्यन्तीनोऽत्यन्तगामिनि ॥ ४९५ सहायोऽभिचगेनाश्च जीविगामिचरप्लवाः । सेवकोऽथ सेवा भक्तिः परिचर्या प्रसादना ॥ ४९६ शुश्रूषागधनोपास्तिवरिवस्यापरीष्टयः । उपचारः पदातिस्तु पत्तिः पद्गः पदातिकः ॥ ४९७ पादातिकः पादचारी पदाजिपदिकावपि । सर: पुरोऽग्रतोऽग्रेभ्यः पुरस्तो गमगामिगाः ॥ ४९८ प्रष्टोऽथावेशिकागन्तु प्रणोऽभ्यागतोऽतिथिः । प्रापूर्णिके थावेशिकमातिथ्यं चातिर्थयपि ॥ ४९०. सूर्योढस्तु स संप्राप्तो यः सूर्येऽस्तं गते तिथिः । पादार्थ पाद्यमर्धार्थमध्ये वार्यध गौरवम् ॥ ५०० अभ्युत्थानं व्यथकस्तु स्यान्मर्मस्पृगरंतुदः । ग्रामेयके तु ग्रामीणग्राम्यौ लोको जनः प्रजाः ॥ ५०१ स्यादामुप्यायणोऽमुष्यपुत्रः प्रख्यातवातकः । कुल्यः कुलीनोऽभिजात: कौलेयकमहाकुलौ ॥ ५०२ जात्यो गोत्रं तु संतानोऽन्ववायोऽभिजनः कुलम् । अन्वयो जननं वंशः स्त्री नारी वनिता वधूः ५०३ वशा सीमन्तिनी वामा वर्णिनी महिलाबला । योषा योषिद्विशेषास्तु कान्ता भीरुनितम्बिनी ५०४ प्रमदा सुन्दरी रामा रमणी ललनाङ्गना । स्वगुणेनापमानेन मनोज्ञादिपदेन च ॥ विशेषिताङ्गकर्मा स्त्री यथा तरललोचना । अलसेक्षणा मृगाक्षी मत्तेभगमनापि च ॥ ५०६ वामाक्षी सुस्मितास्याः वं मानलीलास्मरादयः । लीला विलासो विच्छित्तिर्विचोकः किलकिश्चितम् ।। मोट्टायितं कुट्टमितं ललितं विहृतं तथा । विभ्रमश्चेत्यलंकागः स्त्रीणां स्वाभाविका दश ॥ ५०८ प्रागल्भ्यौदार्थमाधुर्य शोभाधीरत्वकान्तयः । दीप्तिश्चायनजा भावहावहेलास्त्रयोऽङ्गजाः ॥ ५०९. सा कोपना भामिनी स्याच्छेका मत्ता च वाणिनी । कन्या कनी कुमारी च गौरी तु नग्निकारजाः ।। मध्यमा तु दृष्टग्जास्तरुणी युवैतिश्चगे । तलुनी दिकरी वर्या पतिवग स्वयंवरा ॥ ५११ सुवासिनी बचटी न्याच्चिरिण्ट्यथ सर्मिणी । पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः ॥ ५१२ दाराः क्षेत्रं वधर्भार्या जनी जाया परिग्रहः । द्वितीयोढा कलत्रं व पुरंधी तु कुटम्बिनी ॥ ५१३ प्रजावती भ्रातु या सूनाः स्नपा जनी वधूः । भ्रातृवर्गम्य या जाया यातरस्ताः परस्परम् ।। ५१४ वीरपत्नी वीरभार्या कुलस्त्री कुलवालिका | प्रेयसी दयिता कान्ता प्राणेशा वल्लभा प्रिया ॥ ५१५ हृदयेशा प्राणसमा प्रेष्ठा प्रणयणी च सा । प्रेयस्याद्याः पुंसि पत्यौ भर्ता सेक्ता पतिवरः ॥ ५१६ विवोढा ग्मणो भोक्ता रुच्या वरयिता थवः । जन्यास्तु तस्य सुहृदो विवाहः पाणिपीडनम् ।।२१. पाणिग्रहणमुद्वाह उपाद्यामयमावपि । दारकर्म परिणयो जामाता दुहितः पतिः ॥ उपपतिस्तु जार: स्याङ्गजङ्गो गणिकापतिः । जम्पती दम्पती भार्यापती जायापती समाः ॥ ५१९ यौतकं युतयोर्दयं सुदायो हरणं च तत् । कृताभिषेका महिषी भोगिन्याऽन्या नृपस्त्रियः ॥ ५९० सैरंध्रो यान्यवेश्मस्था स्वतन्त्रा शिल्पजीविनी । असिनयन्तःपुरःप्रेष्या दृतीसंचारिके ममे ॥५२॥ १. जाङ्ग्राकरोऽपि. २. जीव्यादयोऽनाः परे ज्ञेयाः. ३. अनुगोऽपि. ४. पर्यंषणापि. ५. पुरआदिभ्यः परः सरो ज्ञेयः ६. 'पुरम' इत्यम्गात्परे गगाढ यो बोध्या: ५, आतिथ्यमपि. ८. अभिज्ञोऽपि. १. महेलापि. १०. योपितापि. ११. 'यवती' इत्यपि. १२. 'चरिण्टी इत्यपि. १३. वघटीत्यपि. १४. प्रेमवत्यपि. १५. उपात पगे यास-यपशब्दो. For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy