SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ देवकाण्डः । ९ ११४ १२० राधानुराधा तु मैत्री ज्येष्ठैन्द्री मूल आस्रपः । पूर्वाषाढा तु सोत्तरा स्याद्वैश्वी श्रवणः पुनः ॥ ११३ हरिदेव श्रविष्टा तु धनिष्ठा वसुदेवता । वारुणी तु शतभिषगजाहिर्बुध्नदेवताः ॥ पूर्वोत्तरा भाद्रपदा द्वय्यः प्रोष्ठपदाश्च ताः । रेवती तु पौष्णं दाक्षायण्यः सर्वाः शशिप्रियाः ॥ ११५ राशीनामुदयो लग्नं मेषप्रभृतयस्तु ते । आरो वो लोहिताङ्गो मङ्गलोऽङ्गारक: कुंजः ॥ ११६ आपाढाभूर्नवार्चिश्च बुधः सौम्यः प्रहर्षुलः । ज्ञः पञ्चाचिः श्रविष्टाभूः श्यामाङ्गो रोहिणीसुतः । ११७ बृहस्पतिः सुराचार्यो जीवचित्रशिखण्डिजः । वाचस्पतिर्द्वादशाचिर्धिषणः फाल्गुनीभवः ॥ ११८ गीर्ब्रहत्योः पैंतिरुतथ्यानुजाङ्गिरसौ गुरुः । शुक्रो मघाभवः काव्य उशना भार्गवः कविः ॥ ११९ षोडशाचिदैत्यगुरुर्विष्ण्यः शनैश्वरः शनिः । छायासुतोऽसितः सौरिः सप्तार्थी रेवतीभवः ॥ मन्दः क्रोडो नीलवासाः खर्भाणुस्तु विधुंतुदः । तमो राहुः सैंहिकेयो भरणीभूरथाहिकः ॥ अश्लेषाभूः शिखी केतुर्ध्रुवस्तूत्तानपादजः । अगस्त्योऽगस्तिः पीतान्धिर्वातापिद्विटोद्भवः ॥ मैत्रावरुणिराग्नेय और्वशेयाग्निमारुतौ । लोपामुद्रा तु तद्भार्या कौषीतकी वरप्रदा ॥ मरीचिप्रमुखाः सप्तर्षयश्चित्रशिखण्डिनः । पुष्पदन्तौ पुष्पवन्तावेकोत्त्या शशिभास्करौ ॥ राहुप्रासोऽर्केन्द्वोर्ग्रह उपराग उपप्लवः । उपलिङ्गं वरिष्टं स्यादुपसर्ग उपद्रवः || अजन्यमीतिरुत्पातो वह्नयुत्पात उपाहितः । स्यात्कालः समयो दिष्टानेहसौ सर्वमूषकः ॥ कालो द्विविधोऽवसर्पिण्युत्सर्पिणीविभेदतः । सागरकोटिकोटीनां विंशत्या स समाप्यते ॥ | अवसर्पिण्यां पडरा उत्सर्पिण्यांत एव विपरीताः । एवं द्वादशभिररैर्विवर्तते कालचक्रमिदम् ॥ तत्रैकान्तसुषमारञ्चतस्रः कोटिकोटयः । सागराणां सुषमा तु तिस्रस्तूत्कोटिकोटयः ॥ सुषमदुःषमा ते द्वे दुःषमसुषमा पुनः । सैका सहस्रैर्वर्षाणां द्विचत्वारिंशतोनिता ॥ अथ दुःषमैकविंशतिरब्दसहस्राणि तावती तु स्यात् । एकान्तदुःषमापि ह्येतत्संख्याः परेऽपि विपरीताः ॥ १३१ १३२ १३३ १३४ १३५ १३६ प्रथमेऽरत्रये मर्त्यास्त्रिद्व्येकपल्यजीविताः । त्रिकगव्यूत्युच्छ्रायास्त्रिव्येकदिनभोजनाः ॥ कल्पद्रुफलसंतुष्टाश्चतुर्थे त्वरके नराः । पूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्रयाः ॥ पथमे तु वर्षशतायुषः सप्तकरोच्छ्रयाः । षष्ठे पुनः षोडशाब्दायुषो हस्तसमुच्छ्रयाः ॥ एकान्तदुःखप्रचिता उत्सर्पिण्यामपीदृशाः । पञ्चानुपूर्व्या विज्ञेया अरेषु किल पट्स्वपि ॥ अष्टादश निमेषास्तु काष्ठा काष्ठाद्वयं लवः । कला तैः पञ्चदशभिर्लेशस्तङ्कितयेन च ॥ क्षणस्तैः पञ्चदशभिः क्षणैः पतिस्तु नाडिका । सा धारिका च घटिका मुहूर्तस्तद्वयेन च ॥ १३७ त्रिंशता तैरहोरात्रस्तत्राहदिवसो दिनम् । दिवं दुर्वासरो घस्रः प्रभातं स्यादहर्मुखम् ॥ व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उषः । काल्यं मध्याह्नस्तु दिवामध्यं मध्यंदिनं च सः || १३९ दिनावसानमुत्सूरो विकालसबली अपि । सायं संध्या तु पितृसूत्रिसंध्यं तूपवैणवम् ॥ 1 १.४० श्राद्धकालस्तु कुतपोऽष्टमो भागो दिनस्य यः । निशा निशीथिनी रात्रिः शर्वरी क्षणदा क्षपा ।। १४१ त्रियामा यामिनी भौती तमी तमा विभावरी । रजनी वसतिः श्यामा वासतेयी तमस्विनी || १४२ १३८ For Private and Personal Use Only १२१ १२२ १२३ १२४ १२५ १२६ १२७ १.२८ १२९ १.३० १. यौगिकत्वात् भौमः, माहेयः, धरणीसुतः, इत्यादयः. २. पतिशब्दः प्रत्येकमन्वेति ३. 'सौरः' अपि. ४. 'पूर्वपदात्' इति णत्वम्. ५. विपरीतक्रमेण इत्यर्थः ६. यौगिकत्वात् 'यामवती' इत्यपि. 2
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy