SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ीि .. संनिहित: संनिहित्यां कीलः कोलापि कार्तिता । अकुलोऽप्याकुलः ख्यातः पूषोऽपूपश्च संमतः ॥ ४१ अपर्वमर्पणा च भण्यते चावमर्षणम् । अपमानोऽवमानश्च बिम्बोप्टेऽपि द्विरूपता ॥ ४२ मृदङ्गापि च मृट्ठङ्गी नेत्रानेव्यादिके तथा । मज्जा ख्यातः स्मृता मज्जा झान्तापि च विचक्षणैः ४३ म्फटा फंटा च चण्डारचण्डालश्च प्रकीर्तितः । काव्येषु गीयते हों हरिषोऽपि च कीर्त्यते ॥ ४४ मधिर्मधा शरव्ये च लक्ष लक्ष्यमुदाहृतम् । संख्या लक्षा च लक्षं च करभोऽपि करम्भकः ॥ ४५ मृदुर्मुद्री गगुर्वी तृप्ता न च संमता । म्रष्टा मृष्टा मतं तद्नैञ्जनं रजनं तथा ॥ नतिर्नत्यां गतिर्गत्यां भृतिर्भूत्यादिकं तथा । ख्यातौ निमेषनिमिषौ स्मृतो भीरुकभीलुकौ ॥ १७ उपाः म्यादुषमा तद्गत्सेवनं सीवनं मतम् । तत्री तन्त्रा च कथिता मृजा स्यान्मार्जनी तथा॥ १८ मंध्या मंधा 'प्रतिज्ञाता भारता भग्ता नटाः । स्मृतौ दासेरदासेयो पिटकः पेटकस्तथा ॥ परिस्थता परिश्रुत: स्यौदालस्योऽलमोऽपि च । कमलः कामलो वापि गृवर्गर्धन इत्यपि ॥ ५० भष्ण विष्णुः क्षमिता क्षन्ता चिकणचिकणौ । नवं नव्यं च मृदुलं मृदु स्याद्वहुलं बहु॥ ५१ पृथुलं पृथु विख्यातं मञ्जुलं मञ्ज चेप्यते । प्रागल्भ्यं कीर्त्यते यत्र प्रागल्भी तत्र कीर्तिता ॥ २ लोडनं लडनं चैव त्रुटिस्तर्टिगपि स्मृता । वयो वशोऽभिकोऽभीको लपो लोलुपलोलभौ ॥ ५३ घष्णुधष्टको विशालं विशलं स्मर्यते बुधैः । बाहुर्बाहोऽतिरातिः स्यादुरीकृतमुरीकृतम् ॥ ५४ वैद्वाम्पि पठ्यते कैश्चित्तथा बदम्पि चैव हि । बसपानि नथा भट्टिस्त्रितयं तेन मिध्यनि ॥ ५५ स्फूरणं स्फुरणं ख्यातिः कचित्साम च "" | लम्बघनन्तु स्तम्बत्रो मसिश्चापि ममी स्मृता ॥ ५६ कालनेमिः कीलनेमी दैत्यनाम द्विधा मतम् । कुम्भी चापि तथा कुम्भा भण्यते शब्दशासने ॥ ५७ व्याते माङ्गल्यमङ्गल्ये विवंधो वीवधो मतः । भृङ्गरिटि रीटि: स्यात्स्तवस्तापोऽपि गीयते ॥ ५८ भृकटं भकटं प्रादुर्मन्दारो मन्दगेऽपि सः । फलं च फलनं ख्यातं नसा नासा च कीर्त्यते ॥ ५९ कृषकः कर्षको दृष्टः खलीनं ग्वालिनं तथा । मणी इव मणीव स्याद्रोदसी गेदसा अपि ॥ ६० दम्पती इव शब्देन संहतो तेषु पक्षकः । प्रग्राहः प्रग्रहो हष्टः पारिप्लवपरिप्लवौ ॥ ६॥ उच्छाय उच्छ्यः प्रोक्तो धारणं धरणं तथा । त्रिखट्टी च त्रिग्वटुं स्यादुल ग्वलमुदूखलम् ॥ ६२ क्षमा भूमिः क्षमा नल्या तृली तूला मतं मताम् । मसुरोऽपि ममृरस्तु समः सद्योऽपि दृश्यते।।६३ कापुरुषः कुपुरुषो वाचिका वाचकः क्रिया । विहंगमेति कथिता तथा ग्याता विहंगिका ॥ ६४ आपःशब्दः सकागन्तो दृश्यते शब्दशासने । चारभटश्चारुभटः ग्वाल्विटो खल्विटो मतः ।। ६५ १ 'अर्गलायर्गलः ख्यातः' ग, 'अपूपश्चैव पूपश्च अघमर्षोऽधमर्पणम्' क. २ 'अवसानोऽपसानश्च ग. ३ 'विम्बोष्टादविरूपता । हलीशा च लीपा च लागलीपा तथा मता क. ४ इतः सार्ध श्लोकः क-पुस्तके नास्ति. , फण्टा' ख. ६ इतः पादद्वयं क-पुस्तके नास्ति. ७ 'रजतं क. ८ 'सेवनं सीवनं तन्द्री तन्द्रा च मार्जनं मृजा' क. 'उपा उणा तथा तुल्या सेवनं शेवनं तथा' ग. ९ मार्जना पुनः' ग. १० 'प्रतिज्ञायां' क. ११ 'परीसता परिसता क, 'प्रतिश्रुतः प्रतिश्रुतं' ग. १२ दलसश्चालशोऽपि च' ग. १३ 'धुल' ग, १४ 'विकलविक्लवौ नवं नवा क. १५ 'नटनं नाटनं चैव भृकुटिभ्रंकुटिस्तथा क, 'लाटली लाटनं चैव' ख. १६ 'स्युटिस्त्रटि' ग. १७ 'वविश्यो वविशोभिज्ञो धृष्टो घृष्णविशाणकः । विषाणो क. १८ 'वङ्गापि पठ्यते कैश्चित्तथा वङ्गेऽपि चेप्यते' क. १९ 'स्फरणं स्फरणं ख्यातं स्तम्बघ्नः स्तम्बधनोऽपि च' क. २० 'कालनेमा' क. २१ इदमर्धपद्यं कपुस्तके नास्ति. २२ 'विधिरो वीधिरः स्मृतः ख. २३ इतः श्लोकद्वादशक क पुस्तके नास्ति. २४ अत एव गोशिमा जन कन्वा हात मकटदर्शितप्रयोग: संगमने, For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy