SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-५ द्विरूपकोषः । सुरापाणं सुरापानं भुजंगो भुजगो मतः । तुरंगस्तुरगश्चैव कबन्धं च कमन्धकम् ॥ अग्रमण्यमपि ख्यातं शारिः सारोऽपि कथ्यते । बन्धूर वन्धुरं चापि कैन्दरं कन्दमित्यपि ॥ १९ उध्मानमपि चोद्धानमायुश्चायूरपि स्मृतम् । जम्बीरोऽपि च जम्भीरो वरुणो वरणोऽपि च ॥ २० रात्रिंचरो रात्रिचरः सततं संततं तथा । जिह्वा जिह्वश्च कथितो जिंहलो येन गीयते ॥ २१ रिक्थमूक्थमपि प्रोक्तं रिष्टिष्टिश्च संमतः । विश्रामो विश्रमो वापि पुरुषः पूरुषस्तथा ॥ २२ उदकं च दकं चैव कटः कटिकटीरको । लज्जा लज्ज्या पुनः प्रोक्ता प्रततिर्बततिस्तथा ॥ २३ नृत्यं नृत्तं च कथितं शय्यायां कथ्यते शयः । फलितं फालितं चैव विद्वद्भिः परिकीर्तितम् ॥ २४ गम्भीरं च गभीरं स्यात्प्रकाणः प्रकणस्तथा । प्रादेशोऽपि प्रदेशः स्यात्करजोऽपि करञ्जकः॥ २५ लकुचो लिकुचो वापि ख्याताविज्जलहिज्जलौ । अगस्तिः स्यादगस्त्योऽपि यमेश्च यमजो मतः॥२६ वातूलो वातुलः प्रोक्तो वृत्तश्च वर्तुलस्तथा । कटकं कण्टकं चापि तथा पूर्वैश्च दृश्यते ॥ २७ कुंटीरकुटिरौ ख्यातौ ननन्दा च ननन्दिका। आमिक्षायाममिक्षा स्याज्जेंटिलो जटुलस्तथा ॥ २८ मासि ज्यैष्ठे तथा ज्येष्टः पौषे पुष्योऽपि संमतः । अष्ठिवानस्थिवानेव वाग्वाचा दिग्दिशादयः ॥२९ अमिषं चामिषं चाहुस्तिमस्तिमिरिव स्मृतः । चेडी चेटी च कथिता रेजः ख्यातं रज मतम् ॥३० मेह एव महमाहुश्चिन्तनं चिन्तना तथा । नारिकेलादिषु द्वैधैमाह केलादिवर्जनात् ॥ ३१ डिम्भो डिम्बश्व विख्यातः कुँवरः कूवरो मतः । अर्द्रमादें धुतं धौतं निशातं निशितं तथा ॥ ३२ घ्राणं घातं पुनः प्रोक्तं गूढं गुप्तं सतां मतम् । हीणं होतं च विख्यातं घुष्टं च घुषितं तथा ॥३३ दान्तं दमित शान्तं शमितं घूर्णपूर्णिते । जप्तं च जपितं चैव क्लिष्टं क्लेशितमेव च ॥ ३४ तुष्टं च तुषितं विद्धं वेधितं विनवित्तके । अंतं स्यूतमुतं चैव भिन्नं भेदितमेव च ॥ ३५ दितं दातं च दत्तं स्यापितं धुपितं तथा । धूपायितं च मृगितं मार्गितं पूर्णपूरिते ॥ ३६ अन्वेषितं तथान्विष्टं त्राणं त्रातं च संमतम् । गुप्तं गोपायितं चैव बुद्धं च बुधितं तथा ॥ ३७ पणायितं च पणितं पनितं च पनायितम् । छन्नं च छादितं चैव पृष्टं प्लष्टं स्मृतं बुधैः॥ २८ तीर्थ तिर्थमर्धमध्य पर्व स्यात्पर्वणी तथा । गुग्गलमुग्गुलः प्रोक्तः किकिदीविः किकीदिविः॥ ३९ जीवंजीवो जीवजीवस्तडागस्तडगस्तथा । यती ख्यातो यतिश्च स्यादन्तरीक्षान्तरिक्षके ॥ ४० १ 'बन्धुकं बन्धुरं' क. २ 'ककुदं ककुदप्यथ' क. ३ 'लुद्यानं च पुरुद्यानं पुरी पुरमपि स्मृतम्' क. ४ 'ज. बिरोऽपि च जम्बीरो' ख.५ 'वरूणो वरुणो मतः' ख. ६ 'जिह्वनो' ख. ७ 'उक्थमुक्थमपि प्रोक्तं मीष्टं मिष्टमपि स्मृतम्' क. ८ 'उदर्कमुदकं प्रोक्तम्' क, 'उदकं चोदकश्चैव' ख. ९ गयायां कथ्यते गयः' ख. १० 'फणितं फाणितं चैव विद्वद्भिः संप्रकीर्तितम्' ग. क-पुस्तके तु नास्त्येव. ११ 'प्रकाश: प्रकशः' ख. १२ 'निकुचो' ख. १३ 'हिज्जलो हज्जलो मतः' क. १४ 'आगस्तिः' ख. १५ 'यमदो' क. १६ 'वातिलो' क, 'बहुलो बाहुल: प्रोक्तः प्रोक्तो वृद्धश्च वर्धनः' ग. १७ 'नारको नरको मतः' क. १८ 'ननन्दा च ननान्दा च कुटीरं कुटिरं तथा' क. १९ 'आमीक्षायाम्' ख. २० 'जटीलो जटिलस्तथा' क. २१ 'वाचि वाचा दिशादयः' ख. २२ अयमर्ध श्लोकः क पुस्तके नास्ति. २३ रजःसु रजसो मतः' क. २४ मह एव महदाहुः' ख. २५ 'श्चन्तनं चिन्तनं ख, 'चेतनं चिन्तन' ग, २६ 'द्वैधं महाकालादिवर्जनात्' ख. २७ 'कबरः' ख. २८ 'अर्धमय ख. २९ 'गुढं गूढं' ख. ३० 'पुष्टं पुषितं तथा' क. ३१ 'पिष्टं च पिषितं चैव' क. ३२ 'शुष्कं च शुषितं चैव' क, 'तप्तं च तपितं चैव' ग, ३३ 'ब्रुवले बुधाः ' ख For Private and Personal Use Only
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy