SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ अर्धोकावधिः । 1 मुनीनां च चिताकुट्यां पर्णाटजसहोटजौ । कारोत्तरश्च वीनाही प्रहिरन्धुर्जलाम्बिका || जलकूपी जलाष्टीली तलकं पुष्करिण्यपि । आसन्नास्तमयः कैश्चिदुपधूपित उच्यते ॥ तत्क्षणादित्यमुक्तां तु वदन्त्यङ्गारिणीं दिशम् । अङ्गारितं पलाशानां कलिकानिर्गमो भवेत् ॥ गन्धारं रक्तचूर्ण च सिन्दूरं रक्तवालुकम् | कुसृत्या विभवान्वेषी पार्श्वकः संधिजीवकः || अधश्चगे भवेञ्चौरः कुसुमाल: कुजम्भलः । प्रोक्तः करिकुसुम्भस्तु नागकेसर चूर्णके ॥ वर्वरी वर्वरीकं च वर्बुरीत्यपि चेष्यते । अभावात्त्रीपरित्यागस्तुरगब्रह्मचर्यकम् || यमिनां यद्रतं गोप्यं तत्वञ्जनरतं विदुः । स्यादाचामनकः प्रोष्टः कटकोलः पतद्रहः ॥ मेलानन्दा मसिमणिर्मसिधानी मसिप्रसूः । वालपवीतं तु विदुः पञ्चावदमुरस्कटम् || नारीणां मण्डलीनृत्यं बुधा हल्लीसकं विदुः । मारीचो याजकगजो राजहस्ती मदोत्कटः ॥ अलंकारसुवर्ण यत्तच्छृङ्गीकनकं मतम् । रतिलक्षं निधुवनं संयोजनमिति स्मृतम् ॥ जीमूतकूटकुट्टीरकुट्टारा: कन्दराकरः । उद्देशो गण्डकूपस्तु पर्वतस्याभिधीयते || वासिता धेनुका चैव वशा च गणिका कटा । ब्रह्माप्रभूः ऋतुपशुः सिंहविक्रान्तवाजिनौ || समुद्रगा निर्झरिणी तलोदा जम्बालिनी शैवलिनी तरङ्गिणी । विपाठकादम्बकपत्रवाहाः पत्री खगो वीरतरोऽस्त्रकण्टकः ॥ 3 For Private and Personal Use Only ४१ ४२ ४३ ४४ ४५ ४६ ४७ ४८ ४९ ५० ५१ ५२ ५३ ५४ ५५ ५६ ५७ पलमामिषमुद्धसम् ।। वर्णदूतः स्वस्तिमुख लेखो वाचिकहारकः । लेखो निबध्यते येन तत्र काचनकाभिधा || चारोत्थं मणिमन्थं च विदुः सिन्धूपलं बुधाः । पिशितं पल पारावारमहाकच्छौ महीप्राचीरदारदौ । जिह्वारदः कीर्कैसास्यचक्षुमत्तरुशायिनौ ॥ इन्द्रक्रीडासरः प्राज्ञैर्नन्दीसर इति स्मृतम् । धूमोर्णापतिरुद्दिष्टो यमो महिषवाहनः ॥ पोनो मेको पलो मेघास्थिबीजोदकतोयैडिम्बाः । शम्पाचिराभा चपला छटाभा हादिन्यधीरा घनवल्लिका च ॥ ६१. पादालिन्दी तरण्डा नौस्तरणिस्तारणिस्तरिः । किलाट : शोषितक्षीरपिण्डः सूरिभिरिष्यते ॥ कालायसमग्रस्तीक्ष्णं गिरिसारं च स्किम् । हैयङ्गवीनं रिजं मन्थजं च कैलम्बुदम् ॥ ऐकशफाङ्किकं बन्धमाहुर्दामाञ्जनं बुधाः । वेत्ता स्त्रीपुंसयोचि सामुद्रिक उदाहृतः ॥ तिन्तिडीकास्थिभिद्यूतक्रीडायां चुञ्जुली भवेत् । वक्रा ललाटगास्तिस्रो भस्मरेखास्त्रिपुण्डकम् ॥ ६२ हाला कॉमालिका मण्डा वीरों स्यान्मदिनी च मध्वी च । (?) आहुचषकं तु पानपात्रं पारीमप्यनुतर्पणं कवीन्द्राः ॥ ( 3 ) कुसुम्भः करकचैत्यमुखः कमण्डलुः स्मृतः । असहायो नर्तकश्च तालावर इष्यते ॥ ५८ ५९ ६० ६३ ६४ १ अयं श्लोकार्थः क-पुस्तके नास्ति २ 'करोत्तर' क. ३ ' वर्वरं' ख ग ४ 'ववेरी' ख ग ५ अयमर्थ श्लोकः क पुस्तके नास्ति ६ 'हल्लीपकम् ' ख ग ७ 'कमिष्यते' क. ८ 'करिणी मता' ख ग ९ 'अभिवयते' क. १० ' क्षाराच्छं' ख ग ११ 'महीपाचीर' क. १२ 'जिह्वादर : ' ख ग १३ 'कीकशास्यः' ख-ग. १४ 'घनोफलो' ख ग १५ 'तोयडिम्भाः ' ख-ग. १६ 'शस्तकम्' ख ग १७ 'हृय्यंगवीनं' ख-ग. १८ 'सरजं' ख-ग. १९ ‘कलम्बुटम्' क २० 'एकं शफालिकं' ख-ग. २१ 'सामुद्रिय' क. २२ 'तिन्तिलिका ' - ग. २३ ' कचमालिका' क. २४ 'धीरा' ख ग २५ 'मदनी' ख ग २६ 'माधवी' क. २७ छन्दोभङ्गदृपित एव पाट: सर्व पुस्तकेषु वर्तत. ६
SR No.020003
Book TitleAbhidhana Sangraha Part 02
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages313
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy