________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अभिधान संग्रहः – ३ हारावली |
-
Acharya Shri Kailassagarsuri Gyanmandir
महामृगः पुष्करिदीर्घमारुतौ विलोलजिह्वो जलकाङ्क्षसिन्धुरौ । द्विपायिशूर्पश्रुतिकुम्भिसामजा महामद: पेत्रकिपद्मिपीलवः ॥ दर्वीकरो विषधरः श्वसनाशनोऽहिश्चक्री फणाधरविषायुधदीर्घपृष्टाः । कुम्भीनसद्विरसनौ समकोल इंष्टिगोकर्णकुण्डलिलतारसना विषास्यः ॥ सवा चोपकृतं पूर्वमयं चोपकरिष्यति । इति यः क्रियते संधिः प्रतीकारः स उच्यते ॥ शेषमक्षरमादाय प्रतिश्लोकं क्रमेण यत् । अन्योन्यं पठ्यते श्लोकः प्रतिमालेति सा मता ॥ नभश्वरो वायुदारुर्वनदो गगनध्वजः । व्योमधूमो जलमसिः खतमालः पयोधरः ॥ हर्षादुत्सवकाले यदकाराम्बरादिकम् | आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ॥ सुरते कर्णमूले च यच देशीयभाषया । दम्पत्योर्जल्पितं मन्दं मन्मनं तद्विदुर्बुधाः || यद्दीयते देवताभ्यो मनोराज्यस्य सिद्धये । उपयाचितकं दिव्यदोहदं तद्विदुर्बुधाः ॥ नक्तं निर्गत्य यत्किचिच्छुभाशुभकरं वचः । श्रूयते तद्विदुधरा दैवप्रमुपश्रुतिम् ॥ वृद्ध सूत्रकमित्याहुरिन्द्रतुलं मनीषिणः । ग्रीष्महासं वंशकर्फ वाततूलं मरुद्धजम् ॥ arrest गृहमणिः स्नेहाशः कज्जलध्वजः । जटाज्वालो दशाकर्षः कथितो बहुवभिः || गोमयच्छत्रिकामाहुर्दिलीरं च शिलीन्ध्रकम् । ऊर्व्यङ्ग च रसावोटं गोनासमपरे विदुः || हिमवान्हेमकूटञ्च निषधो मेरुरेव च । चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्वताः || इति श्रावधिः ॥ १ ॥
१.४
For Private and Personal Use Only
१५
१६
१७
१८
१९
२०
२१
२२
२३
२४
२५
२६
૨૭
२९
व्याधी मृगवधाजीवो निपाद: पुष्कसः प्लवः । वालवायजमिच्छन्ति वैदूर्यमणिमुत्तमाः || कालग्रन्थिः समाः संवन्मांसमालो युगांशकः । मासो वर्षाशकः श्रमो वर्षाङ्गः स्यादहर्गणः || २८ मदयोग विधानं तु व्यस्तारं करिणां विदुः । पृष्ठवंशस्य यन्मांसं तल्पनं तत्प्रचक्षते ॥ कर्णवेधनका प्रोक्ता नालिकेति विषाणिनाम् । प्रवेष्टमन्तः स्वेदानां दन्तमांसं विदुर्बुधाः ॥ कुमारभृत्या गर्भिण्याः परिचर्याभिधीयते । नवोढावस्त्रमानन्द पटमिच्छन्ति सूरयः ॥ कर्णीसुतो मूलदेवो मूलभद्रः कलाङ्करः । ज्येष्ठामूलीयमिच्छन्ति मासमाषाढपूर्वजम् || नित्यकर्मसमाचारनिष्ठुरत्वे कैंटङ्कता । वैरानुबन्धो धीमद्भिरुपनाहो विधीयते ॥ स्यात्पालिका कुन्तलिका दध्यादिच्छेदनी तु या । वैशाखो दधिचारः स्यात्तं काटकरघर्षणौ ॥ स्यादापादभवो भौमो नवाचिर्गगनोल्मुकः । पञ्चाचिः स्याच्छ्रविष्टाजो ज्ञ एकाङ्गः प्रहर्षणः || ३५ दीदिविर्द्वादशाचिः स्याज्जीवः प्राक्फल्गुनीसुतः । काव्यो दैत्यपुरोधाः स्यात्षोडशार्चिर्मद्याभवः ३६ उपप्लवोकचः केतुरश्लेषाभव अहिकः । ज्योतीरथ ग्रहाधारो ध्रुव उत्तानपादजः ॥ स्वर्भानुं ग्रहकल्लोलं विदुरभ्रपिशाचकम् । वनीयको यचनको वसुकीटो मुखंपचः || जायमानविषाणाये कटाहो महिषीशिशौ । छेदो हस्तेन सस्यानां कटभङ्ग उदाहृतः ॥ जलत्रा जङ्गमकुटी कावारी मूर्धकपरी । उष्णवारणमुत्कूटं चक्राङ्गं च पेटीटजम् ॥
३७
३८
३९
४०
३०
३१
३२
३३
३४
१ 'यत्' क. २ 'प्रतीहारः ' ख ग ३ 'तु देवेभ्यो' ख ग ४ 'वशारोह' ख-ग. ५ 'गोलास' ख-ग. ६
'नियाद:' क. ७ 'पुल्कसः' ख-ग. ८ 'मासमानो ख-ग. ९ 'विधीयते' क. १० 'कटुङ्कता' ख ग. ११ वी - गानुबन्धी' ख-ग, १२ 'तक्राट: करघर्षणः ' ख-ग. १३ 'पञ्चाचिश्च ख- ग. १४ ‘प्राक्फाल्गुनीभवः' ख-ग. १५ 'आङ्गिकः क. १६ 'वाचक' क १७ 'म' खग १८ 'पु·ोटजम्' ख-भ.