SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । क्षीरतैलस्फटिकाभ्यामन्यौ खस्फटिकाविमौ । शुक्तिजं मौक्तिकं मुक्ता मुक्ताफलं रसोद्भवम् ॥१.०६८ इति पृथ्वीकायः । नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशं तोयं जीवनजीवनीयसलिलार्णास्यम्बु वाः शंबरम् । क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसी कीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ कुलीनसं कंबन्धं च प्राणदं सर्वतोमुखम् । अस्थाथास्थागमस्ताघमगाधं चातलस्मृशि ॥ १०७० निम्नं गभीरं गम्भीरमुत्तानं तद्विलक्षणम् । अच्छं प्रसन्नेऽनच्छं स्यादाविलं कलुषं च तत् ।। १०७१ अवश्यायस्तु तुहिनं प्रालेयं मिहिका हिमम् । स्यान्नीहारस्तुषारश्च हिमानी तु महद्धिमम् ॥ १०७२ पारावारः सागरोऽवारपारोऽकूपारोदध्यर्णवा वीचिमाली। । यादः स्रोतोवानंदीशः सरखान्सिन्धूदन्वन्तौ मितद्रुः समुद्रः ॥ आकरो मकराद्रनाज्जेलान्निधिधिराशयः । द्वीपान्तरा असंख्यास्ते सप्पैवेति तु लौकिकाः ॥ १०७४ लवणक्षीरदध्याज्यसुरेक्षुस्वावारयः। तरङ्गे भङ्गवीच्यूर्युत्कलिका महति त्विह ॥ १०७५ लहर्युल्लोलकल्लोला आवर्तः पयसां भ्रमः । तालूरो वोलकश्चासौ बेला स्याद्वृद्धिरम्भसः ॥ १०७६ डिण्डीरोऽब्धिकफः फेनो बुद्धदस्थासको समौ । मर्यादा कूलभूः कूलं प्रपातः कच्छरोधसी ॥१०७७ तटं तीरं प्रतीरं च पुलिनं तज्जलोज्झितम् । सैकतं चान्तरीपं तु द्वीपमन्तर्जले तटम् ॥ १०७८ तत्परं पारमवारं त्वक्पात्रं तदन्तरम् ।। नदी हिरण्यवर्णा स्याद्रोधोवक्रा तरङ्गिणी ॥ १०७९ सिन्धुः शैवलिनी वहा च ह्रदिनी स्रोतस्विनी निम्नगा __ स्रोतो निर्झरिणी सरिच्च तटिनी कूलंकषा वाहिनी । क—ीपवती समुद्रदयिताधुन्यौ स्रवन्तीसरस्वत्यौ पर्वतजापगा जलधिगा कुल्या च जम्बालिनी ॥ १०८० गणात्रिपथगा भागीरथी त्रिदशदीर्घिका । त्रिस्रोता जाह्नवी मन्दाकिनी भीष्मकुमारर्सः ॥ १०८१ सरिद्वरा विष्णुपदी सिद्धस्वःस्वर्गिखापगा । ऋषिकुल्या हैमवती स्वर्वापी हरशेखरा ।। १०८२ यमुना यमभगिनी कालिन्दी सूर्यजा यमी। रेवेन्दुजा पूर्वगङ्गा नर्मदा मेकलाद्रिजा ॥ १०८३ गोदा गोदावरी तापी तपनी तपनात्मजा । शुतुद्रिस्तु शतद्रुः स्यात्कावेरी त्वर्धजाह्नवी ॥ १०८४ करतोया सदानीरा चन्द्रभागा तु चन्द्रका । वासिष्ठी गोमती तुल्ये ब्रह्मपुत्री सरस्वती ॥ १०८५ विपाविपाशार्जुनी तु बाहुदा सैतवाहिनी । वैतरणी नरकस्था स्रोतोम्भःसरणं स्वतः ।।... १०८६ प्रवाहः पुनरोधः स्याद्वेणी धारा रयश्च सः । घट्टस्तीर्थावतारेऽम्बुवृद्धौ पूरः प्लवश्च सः ॥ १०८७ पुटभेदास्तु वक्राणि भ्रमास्तु जलनिर्गमाः । परीवाहा जलोच्छासाः कूपकास्तु विदारकाः ।। १०८८ ___ १. कं बन्धम् इति द्वे नामनी इत्येके. २. धूममहिषी, धूमिकाधूमयोऽपि. ३. ईशपदं याद:प्रभृतिभिरन्वेति, यौगिकत्वात्-यादःपतिरित्यादयः. ४. आकरशब्दो रत्नान्ताभ्यामन्वेति, यौगिकत्वात्-मकरालयो रत्नराशिरपि. ५. जलशब्दो निध्यादिभिरन्वेति, यौगिकत्वात्-वारिनिधिः वारिराशिरित्यादयः. ६. सूपदं भीष्मेणाप्यन्वेति. ७. आपगापदं सिद्धपदेनाप्यन्वेति. ८. कलिन्दतनयापि. ९. चान्द्रभागा च. १०. चक्राणि च. For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy