SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ मर्त्यकाण्डः। ननान्दा तु स्वसा पत्युननन्दा नन्दिनीत्यपि । पन्यास्तु भगिनी ज्येष्ठा ज्येष्ठश्वश्रूः कुलीचसा ५५४ कनिष्टा श्यालिका हाली यन्त्रणीकेलिकुञ्चिका । केलिद्रवः परीहासः क्रीडा लीला च नर्म च ५५५ देवनं कूर्दनं खेला ललनं वर्करोऽपि च । वप्ता च जनकस्तातो बीजी जनयिता पिता ॥ ५५६ पितामहस्तस्य पिता तत्पिता प्रपितामहः । मातुर्मातामहाद्येवं माताम्बा जननी प्रसूः ॥ ५५७ सवित्री जनयित्री च कृमिला तु बहुप्रसः । धात्री तु स्यादुपमाता वीरमाता तु वीरसूः ॥ ५५८ श्वश्रूर्माता पतिपन्योः श्वशुरस्तु तयोः पिता । पितरस्तु पितुर्वश्या मातुर्मातामहा कुले ॥ ५५९ पितरौ मातापितरौ मातरपितरौ पिता च माता च । श्वश्रश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च५६० भ्राता च भगिनी चापि भ्रातरावथ बान्धवः । स्वो ज्ञातिः स्वजनो बन्धुः सगोत्रश्च निजः पुनः॥५६१. आत्मीयः स्वः स्वकीयश्च सपिण्डास्तु सनाभयः । तृतीयाप्रकृतिः पैण्डः षण्ढः क्लीबो नपुंसकम् ५६२ इन्द्रियायतनमङ्गविग्रहौ क्षेत्रगात्रतनुभूघनास्तनूः । मूर्तिमत्करणकायमूर्तयो वेरसंहननदेहसंचराः ॥ घनो बन्धः पुरं पिण्डो वपुः पुद्गलवर्मणी।। कलेवरं शरीरेऽस्मिन्नजीवे कुणपं शवः ।। ५६४ मृतकं रुण्डकवन्धौ वपशीर्षे क्रियायुजि । वयांसि तु दशाः प्रायाः सामुद्रं देहलक्षणम् ॥ ५६५ एकदेशे प्रतीकाङ्गावयवापधना अपि ।। उत्तमाझं शिरो मूर्धा मौलिमस्तकमुण्डके ।। ५६६ वराङ्गं करणत्राणं शीर्ष मस्तिकमित्यपि । तज्जाः केशास्तीर्थवाकाश्चिकुराः कुन्तलाः कचाः ॥ ५६७ वालाः स्युस्तत्पराः पाशो रचना भार उच्चयः।। हस्तः पक्षः कलापश्च केशभूयस्त्ववाचकाः ॥ ५६८ अलकस्तु कर्करालः खंखरश्चूर्णकुन्तलः । स तु भाले भ्रमरकः कुरुलो भ्रमरालकः ॥ ५६९ धमिल्लः संयताः केशाः केशवेशे कबर्यथा । वेणिः प्रवेणिः शीर्षण्यशिरस्यौ विशदे कचे ॥ ५७० केशेषु वर्त्म सीमन्तः पलितं पाण्डुरः कचः।चूडा केशी केशपाशी शिखा शिखण्डिका समाः५७१ सा बालानां काकपक्षः शिखण्डकशिखाण्डको । तुण्डमास्यं मुखं वक्र लपनं वदनानने ॥ ५७२ भाले गोध्यलिकालीकललाटानि श्रुतौ श्रवः । शब्दाधिष्ठानपैञ्जूषमहानादध्वनिग्रहाः॥ ५७३ कर्णः श्रोत्रं श्रवणं च वेष्टनं कर्णशष्कुली । पालिस्तु कर्णलतिकाशङ्खो भालश्रवोऽन्तरे॥ ५७४ चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् । लोचनं दर्शनं हक्च तत्तारा तु कनीनिका॥ ५७५ वामं तु नयनं सौम्यं भानवीयं तु दक्षिणम् । असौम्येऽक्षण्यनक्षि स्यादीक्षणं तु निशामनम् ।। ५७६ निभालनं निशमनं निध्यानमवलोकनम् । दर्शनं द्योतनं निर्वर्णनं चाथार्धवीक्षणम् ॥ ५७७ अपाङ्गदर्शनं काक्षः कटाक्षोऽक्षिविकृणितम् । स्यादुन्मीलनमुन्मेषो निमेषस्तु निमीलनम् ॥ ५७८ अक्ष्णोर्वाह्यान्तावपाडौ भ्रा रोमपद्धतिः । सकोपभ्रूविकारे स्याद्भभ्रुभ्रूभूपरा कुटिः ॥ ५७९ कूच कूपं ध्रुवोर्मध्ये पक्ष्म स्यान्नेत्ररोमणि। गन्धज्ञा नासिका नासा घ्राणं घोणा विकूणिका ॥ ५८० नक्रं नर्कुटकं शिविन्योष्ठोऽधरो रदच्छदः । दन्तवस्त्रं च तत्प्रान्तौ सृक्वणी असिकं त्वधः ।। ५८१ असिकाधस्तु चिबुकं स्याद्गल्लः सृक्कणः परः । गल्लात्परः कपोलश्च परो गण्डः कपोलतः ॥ ५८२ । ततो हनुः श्मश्रु कूर्चमास्यलोम च मासुरी । दाढिका दंष्ट्रिका दाढा दंष्ट्रा जम्भो द्विजा रदाः५८३ रदना दशना दन्ता दंशवादनमल्लकाः । राजदन्तौ तु मध्यस्थावुपरिश्रेणिकौ क्वचित् ॥ ५८४ रसज्ञा रसना जिह्वा लोला तालु तु काकुदम् । सुधास्रवा घण्टिकाचलम्बिका गलशुण्डिका ।।५८५ १. पण्डुरपि. २. चिहुराः. ३. शब्दग्रहोपि. ४. विलोचनमपि. ५. तारकापि, ६. तेन 'भ्रकुटिः' इत्यादयः, ७. द्राढिकापि, For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy