SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-६ अभिधानचिन्तामणिः । प्राज़ी प्रज्ञा प्रजानन्त्यां प्राज्ञा तु प्रज्ञयान्विता । स्यादाभीरी महाशूद्री जातियोगयोः समे।। ५२२ पुंयुज्याचार्याचार्यानी मातुलानी तु मातुली । उपाध्यायान्युपाध्यायी क्षत्रिय्यार्थी च शूद्यपि ॥ ५२३ स्वत आचार्या शूद्रा च क्षत्रियाक्षत्रियाण्यपि । उपाध्याय्युपाध्याया स्यादर्यार्याण्यौ पुनः समे ॥५२४ दिधिषूस्तु पुनर्भूढेिरूढास्या दिधिषः पतिः । स तु द्विजोऽग्रेदिधिषुर्यस्य स्यात्सैव गेहिनी ॥ ५२५ ज्येष्ठेऽनूढे परिवेत्तानुजो दारपरिग्रही । तस्य ज्येष्टः परिवित्तिर्जाया तु परिवेदिनी ॥ ५२६ वृषस्यन्ती कामुकी स्यादिच्छायुक्ता तु कामुका । कृतसापत्निकाध्यूढाधिविन्नाथ पतिव्रता ॥ ५२७२ एकपत्नी सुचरित्रा साध्वी सत्यसतीत्वरी । पुंश्चली चर्षणी बन्धक्यविनीता च पांशुला ॥ ५२८ स्वैरिणी कुलटा याति या प्रियं साभिसारिका। वयस्यालिः सखी सध्रीच्यशिश्वी तु शिशु विना ५२९ पतिवत्नी जीवत्पतिर्विश्वस्ता विधवा समे । निर्वीरा निष्पतिसुता जीवत्तोका तु जीवसूः ॥ ५३० नश्यत्प्रसूतिका नन्दुः सश्मश्रुर्वरमालिनी । कात्यायिनी त्वर्धवृद्धा काषायवसनाधवा ॥ ५३१ श्रवणा भिक्षुकी मुण्डा पोटा तु स्त्रीनृलक्षणा। साधारणस्त्री गणिका वेश्या पण्यपणाङ्गना ।।५३२ भुजिध्या लञ्जिका रूपाजीवा वारवधूः पुनः । सा वारमुख्याथ, चुन्दी कुट्टनी शंभली समाः॥५३३ पोटा वोटा च चेटी च दासी च कुटहारिका । नग्ना तु कोटवी वृद्धा पलिन्यथ रजस्वला ॥२३४ पुष्पवत्यधिरात्रेयी स्त्रीधर्मिणी मलिन्यवी । उदक्या ऋतुमती च पुष्पहीना तु निष्कला ॥ ५३५ राका तु सरजाः कन्या स्त्रीधर्मः पुष्पमार्तवम् । रजस्तत्कालस्तु ऋतुः सुरतं मोहनं रतम् ॥ ५३६ संवेशनं संप्रयोगः संभोगश्च रहो रतिः । ग्राम्यधर्मो निधुवनं कामकेलिः पशुक्रिया ॥ ५३७ व्यवायो मैथुनं स्त्रीपुंसोहं मिथुनं च तत् । अन्तर्वनी गुर्विणी स्यादर्भवत्युदरिण्यपिः॥ ५३८ आपन्नसत्त्वा गुर्वी च श्रद्धालुर्दोहदान्विता । विजाता च प्रजाता च जातापत्या प्रसूतिका ॥ ५३९ गर्भस्तु गरभो भ्रूणो दोहदलक्षणं च सः । गर्भाशयो जरायूल्वे कललोल्वे पुनः समे ॥ ५४० दोहदं दौहृतं श्रद्धा लालसा सूतिमासितु । वैजननो विजननं प्रसवो नन्दनः पुनः॥ ५४१ उद्वहोऽङ्गात्मजः सूनुस्तनयो दारकः सुतः । पुत्रे दुहितरि स्त्रीत्वे तोकापत्यप्रसूतयः ॥ ५४२ तुक्प्रजोभयोर्धात्रीयो भ्रातृव्यो भ्रातुरात्मजे । स्वस्रीयो भागिनेयश्च जामेयः कुतपश्च सः॥ ५४३ नप्ता पौत्रः पुत्रपुत्रो दौहित्रो दुहितुः सुतः । प्रतिनप्ता प्रपौत्रः स्यात्तत्पुत्रस्तु परम्परः ॥ ५४४ पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः । मातृष्वस्त्रीयस्तुग्मातृष्वसुर्मातृष्वसेयवत् ॥ ५४५ विमातृजो वैमात्रेयो द्वैमातुरो द्विमातृजः । सत्यास्तु तनये सामातुरवगाद्रमातुरः ॥ ५४६ सौभागिनेयकानीनौ सुभगाकन्ययोः सुतौ । पौनर्भवपारणेयौ पुनर्भूपरस्त्रियोः ॥ ५४७ दास्या दासेरदासेयो नाटेरस्तु नटीसुतः । बन्धुलो बान्धकिनेयः कौलटेरोऽसतीसुतः ॥ ५४८ स तु कौलटिनेयः स्याद्यो भिक्षुकसतीसुतः । द्वावप्येतौ कौलटेयौ क्षेत्रजो देवरादिजः ॥ ५४९ स्वजाते खौरसोरस्यौ मृते भर्तरि जारजः । गोलकोऽथामृते कुण्डे भ्राता तु स्यात्सहोदरः ॥ ५५० समानोदर्यसोदर्यसगर्भसहजा अपि । सोदरश्च स तु ज्येष्ठः स्यात्पित्र्यः पूर्वजोईंग्रजः॥ ५५१ जघन्यजे यविष्टः स्यात्कनिष्टोऽवरजोऽनुजः । स यवीयान्कनीयांश्च पितृव्यश्यालमातुलाः ॥ ५५२ पितुः पल्याश्च मातुश्च भ्रातरो देवृदेवरौ । देवा चावरजे पत्यूर्जामिस्तु भगिनी स्वसा॥ ५५३ १. अवीरापि. २. अङ्गनाशब्दस्य पण्येनाप्यन्वयः. ३. ननिकापि. ४. कुसुममपि. ५. पशुधर्मोऽपि. ६. जशब्दस्यालेनाप्यन्वयः. ७. नाटेयोऽपि, ८. अग्रिमोऽपि. For Private and Personal Use Only
SR No.020002
Book TitleAbhidhana Sangraha Part 01
Original Sutra AuthorN/A
AuthorSivdatta Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1896
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy